Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tato gR^ihasthasya dAseyA Agamya tasmai kathayA nchakruH, he mahechCha, bhavatA kiM kShetre bhadrabIjAni naupyanta? tathAtve vanyayavasAni kR^ita Ayan?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্ৰুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্ৰে ভদ্ৰবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্রুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্রে ভদ্রবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတော ဂၖဟသ္ထသျ ဒါသေယာ အာဂမျ တသ္မဲ ကထယာဉ္စကြုး, ဟေ မဟေစ္ဆ, ဘဝတာ ကိံ က္ၐေတြေ ဘဒြဗီဇာနိ နော်ပျန္တ? တထာတွေ ဝနျယဝသာနိ ကၖတ အာယန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatO gRhasthasya dAsEyA Agamya tasmai kathayAnjcakruH, hE mahEccha, bhavatA kiM kSEtrE bhadrabIjAni naupyanta? tathAtvE vanyayavasAni kRta Ayan?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:27
17 अन्तरसन्दर्भाः  

kintu kShaNadAyAM sakalalokeShu supteShu tasya ripurAgatya teShAM godhUmabIjAnAM madhye vanyayavamabIjAnyuptvA vavrAja|


tato yadA bIjebhyo.a NkarA jAyamAnAH kaNishAni ghR^itavantaH; tadA vanyayavasAnyapi dR^ishyamAnAnyabhavan|


tadAnIM tena te pratigaditAH, kenachit ripuNA karmmadamakAri| dAseyAH kathayAmAsuH, vayaM gatvA tAnyutpAyya kShipAmo bhavataH kIdR^ishIchChA jAyate?


svargarAjyam etAdR^ishA kenachid gR^ihasyena samaM, yo.atiprabhAte nijadrAkShAkShetre kR^iShakAn niyoktuM gatavAn|


he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


timathi ryadi yuShmAkaM samIpam AgachChet tarhi yena nirbhayaM yuShmanmadhye vartteta tatra yuShmAbhi rmano nidhIyatAM yasmAd ahaM yAdR^ik so.api tAdR^ik prabhoH karmmaNe yatate|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


kintu prachurasahiShNutA klesho dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parishramo jAgaraNam upavasanaM


he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्