Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 yadetAni vachanAni yishayiyabhaviShyadvAdinA proktAni teShu tAni phalanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यदेतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तानि तेषु तानि फलन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যদেতানি ৱচনানি যিশযিযভৱিষ্যদ্ৱাদিনা প্ৰোক্তানি তেষু তানি ফলন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যদেতানি ৱচনানি যিশযিযভৱিষ্যদ্ৱাদিনা প্রোক্তানি তেষু তানি ফলন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယဒေတာနိ ဝစနာနိ ယိၑယိယဘဝိၐျဒွါဒိနာ ပြောက္တာနိ တေၐု တာနိ ဖလန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yadEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAni tESu tAni phalanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:15
25 अन्तरसन्दर्भाः  

kintu ye vahirbhUtAH "te pashyantaH pashyanti kintu na jAnanti, shR^iNvantaH shR^iNvanti kintu na budhyante, chettai rmanaHsu kadApi parivarttiteShu teShAM pApAnyamochayiShyanta," atohetostAn prati dR^iShTAntaireva tAni mayA kathitAni|


hA hA chet tvamagre.aj nAsyathAH, tavAsminneva dine vA yadi svama Ngalam upAlapsyathAH, tarhyuttamam abhaviShyat, kintu kShaNesmin tattava dR^iShTeragocharam bhavati|


te mAnuShA yathA netraiH paripashyanti naiva hi| karNaiH ryathA na shR^iNvanti budhyante na cha mAnasaiH| vyAvarttayatsu chittAni kAle kutrApi teShu vai| mattaste manujAH svasthA yathA naiva bhavanti cha| tathA teShAM manuShyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAshcha jAtAshcha mudritA dR^ishaH||


ataH sveShAM pApamochanArthaM khedaM kR^itvA manAMsi parivarttayadhvaM, tasmAd IshvarAt sAntvanAprApteH samaya upasthAsyati;


tadA te prochchaiH shabdaM kR^itvA karNeShva NgulI rnidhAya ekachittIbhUya tam Akraman|


satyamatAchcha shrotrANi nivarttya vipathagAmino bhUtvopAkhyAneShu pravarttiShyante;


tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuShmAbhi rdurgamyAH|


nagaryyA mArgamadhye tasyA nadyAH pArshvayoramR^itavR^ikShA vidyante teShAM dvAdashaphalAni bhavanti, ekaiko vR^ikShaH pratimAsaM svaphalaM phalati tadvR^ikShapatrANi chAnyajAtIyAnAm ArogyajanakAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्