Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 kintu dayAyAM me yathA prIti rna tathA yaj nakarmmaNi| etadvachanasyArthaM yadi yuyam aj nAsiShTa tarhi nirdoShAn doShiNo nAkArShTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज्ञासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু দযাযাং মে যথা প্ৰীতি ৰ্ন তথা যজ্ঞকৰ্ম্মণি| এতদ্ৱচনস্যাৰ্থং যদি যুযম্ অজ্ঞাসিষ্ট তৰ্হি নিৰ্দোষান্ দোষিণো নাকাৰ্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু দযাযাং মে যথা প্রীতি র্ন তথা যজ্ঞকর্ম্মণি| এতদ্ৱচনস্যার্থং যদি যুযম্ অজ্ঞাসিষ্ট তর্হি নির্দোষান্ দোষিণো নাকার্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ဒယာယာံ မေ ယထာ ပြီတိ ရ္န တထာ ယဇ္ဉကရ္မ္မဏိ၊ ဧတဒွစနသျာရ္ထံ ယဒိ ယုယမ် အဇ္ဉာသိၐ္ဋ တရှိ နိရ္ဒောၐာန် ဒေါၐိဏော နာကာရ္ၐ္ဋ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi| EtadvacanasyArthaM yadi yuyam ajnjAsiSTa tarhi nirdOSAn dOSiNO nAkArSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:7
14 अन्तरसन्दर्भाः  

tato yIshuH pratyavAdIt, yUyaM dharmmapustakam IshvarIyAM shakti ncha na vij nAya bhrAntimantaH|


ato yUyaM yAtvA vachanasyAsyArthaM shikShadhvam, dayAyAM me yathA prIti rna tathA yaj nakarmmaNi|yato.ahaM dhArmmikAn AhvAtuM nAgato.asmi kintu manaH parivarttayituM pApina AhvAtum Agato.asmi|


aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvachittaiH sarvvashaktibhishcha Ishvare premakaraNaM tathA svamIpavAsini svavat premakaraNa ncha sarvvebhyo homabalidAnAdibhyaH shraShThaM bhavati|


yirUshAlamnivAsinasteShAm adhipatayashcha tasya yIshoH parichayaM na prApya prativishrAmavAraM paThyamAnAnAM bhaviShyadvAdikathAnAm abhiprAyam abuddhvA cha tasya vadhena tAH kathAH saphalA akurvvan|


apara ncha yuShmAbhi rdhArmmikasya daNDAj nA hatyA chAkAri tathApi sa yuShmAn na pratiruddhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्