Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 aparaM nInivIyA mAnavA vichAradina etadvaMshIyAnAM pratikUlam utthAya tAn doShiNaH kariShyanti, yasmAtte yUnasa upadeshAt manAMsi parAvarttayA nchakrire, kintvatra yUnasopi gurutara eka Aste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অপৰং নীনিৱীযা মানৱা ৱিচাৰদিন এতদ্ৱংশীযানাং প্ৰতিকূলম্ উত্থায তান্ দোষিণঃ কৰিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পৰাৱৰ্ত্তযাঞ্চক্ৰিৰে, কিন্ত্ৱত্ৰ যূনসোপি গুৰুতৰ এক আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অপরং নীনিৱীযা মানৱা ৱিচারদিন এতদ্ৱংশীযানাং প্রতিকূলম্ উত্থায তান্ দোষিণঃ করিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পরাৱর্ত্তযাঞ্চক্রিরে, কিন্ত্ৱত্র যূনসোপি গুরুতর এক আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အပရံ နီနိဝီယာ မာနဝါ ဝိစာရဒိန ဧတဒွံၑီယာနာံ ပြတိကူလမ် ဥတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယသ္မာတ္တေ ယူနသ ဥပဒေၑာတ် မနာံသိ ပရာဝရ္တ္တယာဉ္စကြိရေ, ကိန္တွတြ ယူနသောပိ ဂုရုတရ ဧက အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 aparaM nInivIyA mAnavA vicAradina EtadvaMzIyAnAM pratikUlam utthAya tAn dOSiNaH kariSyanti, yasmAttE yUnasa upadEzAt manAMsi parAvarttayAnjcakrirE, kintvatra yUnasOpi gurutara Eka AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:41
20 अन्तरसन्दर्भाः  

tadA sa pratyuktavAn, duShTo vyabhichArI cha vaMsho lakShma mR^igayate, kintu bhaviShyadvAdino yUnaso lakShma vihAyAnyat kimapi lakShma te na pradarshayiShyante|


punashcha dakShiNadeshIyA rAj nI vichAradina etadvaMshIyAnAM pratikUlamutthAya tAn doShiNaH kariShyati yataH sA rAj nI sulemano vidyAyAH kathAM shrotuM medinyAH sImna AgachChat, kintu sulemanopi gurutara eko jano.atra Aste|


tataste tat sthAnaM pravishya nivasanti, tena tasya manujasya sheShadashA pUrvvadashAtotIvAshubhA bhavati, eteShAM duShTavaMshyAnAmapi tathaiva ghaTiShyate|


yuShmAnahaM vadAmi, atra sthAne mandirAdapi garIyAn eka Aste|


etatkAlasya duShTo vyabhichArI cha vaMsho lakShma gaveShayati, kintu yUnaso bhaviShyadvAdino lakShma vinAnyat kimapi lakShma tAn na darshayiyyate| tadAnIM sa tAn vihAya pratasthe|


tadA yIshuH kathitavAn re avishvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuShmAkaM sannidhau sthAsyAmi? katikAlAn vA yuShmAn sahiShye? tamatra mamAntikamAnayata|


ahaM yuShmAnta tathyaM vadAmi, vidyamAne.asmin puruShe sarvve varttiShyante|


apara ncha vichArasamaye nInivIyalokA api varttamAnakAlikAnAM lokAnAM vaiparItyena protthAya tAn doShiNaH kariShyanti, yato hetoste yUnaso vAkyAt chittAni parivarttayAmAsuH kintu pashyata yUnasotigurutara eko jano.asmin sthAne vidyate|


ya UrdhvAdAgachChat sa sarvveShAM mukhyo yashcha saMsArAd udapadyata sa sAMsArikaH saMsArIyAM kathA ncha kathayati yastu svargAdAgachChat sa sarvveShAM mukhyaH|


yosmabhyam imamandhUM dadau, yasya cha parijanA gomeShAdayashcha sarvve.asya praheH pAnIyaM papuretAdR^isho yosmAkaM pUrvvapuruSho yAkUb tasmAdapi bhavAn mahAn kiM?


kintu labdhashAstrashChinnatvak cha tvaM yadi vyavasthAla NghanaM karoShi tarhi vyavasthApAlakAH svAbhAvikAchChinnatvacho lokAstvAM kiM na dUShayiShyanti?


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्