Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 yato yUnam yathA tryahorAtraM bR^ihanmInasya kukShAvAsIt, tathA manujaputropi tryahorAtraM medinyA madhye sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 যতো যূনম্ যথা ত্ৰ্যহোৰাত্ৰং বৃহন্মীনস্য কুক্ষাৱাসীৎ, তথা মনুজপুত্ৰোপি ত্ৰ্যহোৰাত্ৰং মেদিন্যা মধ্যে স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 যতো যূনম্ যথা ত্র্যহোরাত্রং বৃহন্মীনস্য কুক্ষাৱাসীৎ, তথা মনুজপুত্রোপি ত্র্যহোরাত্রং মেদিন্যা মধ্যে স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ယတော ယူနမ် ယထာ တြျဟောရာတြံ ဗၖဟန္မီနသျ ကုက္ၐာဝါသီတ်, တထာ မနုဇပုတြောပိ တြျဟောရာတြံ မေဒိနျာ မဓျေ သ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:40
12 अन्तरसन्दर्भाः  

anya ncha yirUshAlamnagaraM gatvA prAchInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyashcha bahuduHkhabhogastai rhatatvaM tR^itIyadine punarutthAna ncha mamAvashyakam etAH kathA yIshustatkAlamArabhya shiShyAn j nApayitum ArabdhavAn|


kintu tR^itIye.ahi्na ma utthApiShyate, tena te bhR^ishaM duHkhitA babhUvaH|


he Ishvaramandirabha njaka dinatraye tannirmmAtaH svaM rakSha, chettvamIshvarasutastarhi krushAdavaroha|


so.atra nAsti, yathAvadat tathotthitavAn; etat prabhoH shayanasthAnaM pashyata|


tato yIshu rjagAda, kroShTuH sthAtuM sthAnaM vidyate, vihAyaso viha NgamAnAM nIDAni cha santi; kintu manuShyaputrasya shiraH sthApayituM sthAnaM na vidyate|


tato yIshustAnavochad yuShmAbhire tasmin mandire nAshite dinatrayamadhye.ahaM tad utthApayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्