Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 re bhujagavaMshA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM shakShyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacho nirgachChati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ৰে ভুজগৱংশা যূযমসাধৱঃ সন্তঃ কথং সাধু ৱাক্যং ৱক্তুং শক্ষ্যথ? যস্মাদ্ অন্তঃকৰণস্য পূৰ্ণভাৱানুসাৰাদ্ ৱদনাদ্ ৱচো নিৰ্গচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 রে ভুজগৱংশা যূযমসাধৱঃ সন্তঃ কথং সাধু ৱাক্যং ৱক্তুং শক্ষ্যথ? যস্মাদ্ অন্তঃকরণস্য পূর্ণভাৱানুসারাদ্ ৱদনাদ্ ৱচো নির্গচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ရေ ဘုဇဂဝံၑာ ယူယမသာဓဝး သန္တး ကထံ သာဓု ဝါကျံ ဝက္တုံ ၑက္ၐျထ? ယသ္မာဒ် အန္တးကရဏသျ ပူရ္ဏဘာဝါနုသာရာဒ် ဝဒနာဒ် ဝစော နိရ္ဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:34
28 अन्तरसन्दर्भाः  

tena sAdhurmAnavo.antaHkaraNarUpAt sAdhubhANDAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuShastvasAdhubhANDAgArAd asAdhuvastUni nirgamayati|


kintvAsyAd yanniryAti, tad antaHkaraNAt niryAtatvAt manujamamedhyaM karoti|


re bhujagAH kR^iShNabhujagavaMshAH, yUyaM kathaM narakadaNDAd rakShiShyadhve|


aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?


ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMshA AgAminaH kopAt palAyituM yuShmAn kashchetayAmAsa?


tadvat sAdhuloko.antaHkaraNarUpAt subhANDAgArAd uttamAni dravyANi bahiH karoti, duShTo lokashchAntaHkaraNarUpAt kubhANDAgArAt kutsitAni dravyANi nirgamayati yato.antaHkaraNAnAM pUrNabhAvAnurUpANi vachAMsi mukhAnnirgachChanti|


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


aparaM yuShmAkaM vadanebhyaH ko.api kadAlApo na nirgachChatu, kintu yena shroturupakAro jAyate tAdR^ishaH prayojanIyaniShThAyai phaladAyaka AlApo yuShmAkaM bhavatu|


aparaM kutsitAlApaH pralApaH shleShoktishcha na bhavatu yata etAnyanuchitAni kintvIshvarasya dhanyavAdo bhavatu|


yataH sarvve vayaM bahuviShayeShu skhalAmaH, yaH kashchid vAkye na skhalati sa siddhapuruShaH kR^itsnaM vashIkarttuM samarthashchAsti|


ityaneneshvarasya santAnAH shayatAnasya cha santAnA vyaktA bhavanti| yaH kashchid dharmmAchAraM na karoti sa IshvarAt jAto nahi yashcha svabhrAtari na prIyate so .apIshvarAt jAto nahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्