Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 yaH kashchit mama svapakShIyo nahi sa vipakShIya Aste, yashcha mayA sAkaM na saMgR^ihlAti, sa vikirati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যঃ কশ্চিৎ মম স্ৱপক্ষীযো নহি স ৱিপক্ষীয আস্তে, যশ্চ মযা সাকং ন সংগৃহ্লাতি, স ৱিকিৰতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যঃ কশ্চিৎ মম স্ৱপক্ষীযো নহি স ৱিপক্ষীয আস্তে, যশ্চ মযা সাকং ন সংগৃহ্লাতি, স ৱিকিরতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယး ကၑ္စိတ် မမ သွပက္ၐီယော နဟိ သ ဝိပက္ၐီယ အာသ္တေ, ယၑ္စ မယာ သာကံ န သံဂၖဟ္လာတိ, သ ဝိကိရတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:30
16 अन्तरसन्दर्भाः  

anya ncha kopi balavanta janaM prathamato na badvvA kena prakAreNa tasya gR^ihaM pravishya taddravyAdi loThayituM shaknoti? kintu tat kR^itvA tadIyagR^isya dravyAdi loThayituM shaknoti|


kopi manujo dvau prabhU sevituM na shaknoti, yasmAd ekaM saMmanya tadanyaM na sammanyate, yadvA ekatra mano nidhAya tadanyam avamanyate; tathA yUyamapIshvaraM lakShmI nchetyubhe sevituM na shaknutha|


tathA yaH kashchid yuShmAkaM vipakShatAM na karoti sa yuShmAkameva sapakShaH|


ataH kAraNAd yo mama sapakSho na sa vipakShaH, yo mayA saha na saMgR^ihlAti sa vikirati|


taM mA niShedhata, yato yo janosmAkaM na vipakShaH sa evAsmAkaM sapakSho bhavati|


kintu yIshUstaddeshIyAnAM kAraNAt prANAn tyakShyati, dishi dishi vikIrNAn Ishvarasya santAnAn saMgR^ihyaikajAtiM kariShyati cha, tasmin vatsare kiyaphA mahAyAjakatvapade niyuktaH san idaM bhaviShyadvAkyaM kathitavAn|


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्