Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 tadAnIM yIshusteShAm iti mAnasaM vij nAya tAn avadat ki nchana rAjyaM yadi svavipakShAd bhidyate, tarhi tat uchChidyate; yachcha ki nchana nagaraM vA gR^ihaM svavipakShAd vibhidyate, tat sthAtuM na shaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদানীং যীশুস্তেষাম্ ইতি মানসং ৱিজ্ঞায তান্ অৱদৎ কিঞ্চন ৰাজ্যং যদি স্ৱৱিপক্ষাদ্ ভিদ্যতে, তৰ্হি তৎ উচ্ছিদ্যতে; যচ্চ কিঞ্চন নগৰং ৱা গৃহং স্ৱৱিপক্ষাদ্ ৱিভিদ্যতে, তৎ স্থাতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদানীং যীশুস্তেষাম্ ইতি মানসং ৱিজ্ঞায তান্ অৱদৎ কিঞ্চন রাজ্যং যদি স্ৱৱিপক্ষাদ্ ভিদ্যতে, তর্হি তৎ উচ্ছিদ্যতে; যচ্চ কিঞ্চন নগরং ৱা গৃহং স্ৱৱিপক্ষাদ্ ৱিভিদ্যতে, তৎ স্থাতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါနီံ ယီၑုသ္တေၐာမ် ဣတိ မာနသံ ဝိဇ္ဉာယ တာန် အဝဒတ် ကိဉ္စန ရာဇျံ ယဒိ သွဝိပက္ၐာဒ် ဘိဒျတေ, တရှိ တတ် ဥစ္ဆိဒျတေ; ယစ္စ ကိဉ္စန နဂရံ ဝါ ဂၖဟံ သွဝိပက္ၐာဒ် ဝိဘိဒျတေ, တတ် သ္ထာတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadAnIM yIzustESAm iti mAnasaM vijnjAya tAn avadat kinjcana rAjyaM yadi svavipakSAd bhidyatE, tarhi tat ucchidyatE; yacca kinjcana nagaraM vA gRhaM svavipakSAd vibhidyatE, tat sthAtuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:25
18 अन्तरसन्दर्भाः  

tataH sa teShAm etAdR^ishIM chintAM vij nAya kathitavAn, yUyaM manaHsu kR^ita etAdR^ishIM kuchintAM kurutha?


itthaM te vitarkayanti yIshustatkShaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta etAni vitarkayatha?


pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA.akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|


manujasyAntaHsthamAtmAnaM vinA kena manujena tasya manujasya tattvaM budhyate? tadvadIshvarasyAtmAnaM vinA kenApIshvarasya tattvaM na budhyate|


kintu yUyaM yadi parasparaM daMdashyadhve .ashAshyadhve cha tarhi yuShmAkam eko.anyena yanna grasyate tatra yuShmAbhiH sAvadhAnai rbhavitavyaM|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocharaH ko.api prANI nAsti tasya dR^iShTau sarvvamevAnAvR^itaM prakAshita nchAste|


tadAnIM mahAnagarI trikhaNDA jAtA bhinnajAtIyAnAM nagarANi cha nyapatan mahAbAbil cheshvareNa svakIyaprachaNDakopamadirApAtradAnArthaM saMsmR^itA|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्