Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 yasyAhaM na vighnIbhavAmi, saeva dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यस्याहं न विघ्नीभवामि, सएव धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যস্যাহং ন ৱিঘ্নীভৱামি, সএৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যস্যাহং ন ৱিঘ্নীভৱামি, সএৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယသျာဟံ န ဝိဃ္နီဘဝါမိ, သဧဝ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yasyAhaM na vighnIbhavAmi, saEva dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:6
26 अन्तरसन्दर्भाः  

kintu tasya manasi mUlApraviShTatvAt sa ki nchitkAlamAtraM sthirastiShThati; pashchAta tatkathAkAraNAt kopi klestADanA vA chet jAyate, tarhi sa tatkShaNAd vighnameti|


vighnAt jagataH santApo bhaviShyati, vighno.avashyaM janayiShyate, kintu yena manujena vighno janiShyate tasyaiva santApo bhaviShyati|


bahuShu vighnaM prAptavatsu parasparam R^iृtIyAM kR^itavatsu cha eko.aparaM parakareShu samarpayiShyati|


tadAnIM yIshustAnavochat, asyAM rajanyAmahaM yuShmAkaM sarvveShAM vighnarUpo bhaviShyAmi, yato likhitamAste, "meShANAM rakShako yastaM prahariShyAmyahaM tataH| meShANAM nivaho nUnaM pravikIrNo bhaviShyati"||


tasmAt tava dakShiNaM netraM yadi tvAM bAdhate, tarhi tannetram utpATya dUre nikShipa, yasmAt tava sarvvavapuSho narake nikShepAt tavaikA Ngasya nAsho varaM|


kimayaM mariyamaH putrastaj nA no? kimayaM yAkUb-yosi-yihudA-shimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|


tataH paraM shimiyon tebhya AshiShaM dattvA tanmAtaraM mariyamam uvAcha, pashya isrAyelo vaMshamadhye bahUnAM pAtanAyotthApanAya cha tathA virodhapAtraM bhavituM, bahUnAM guptamanogatAnAM prakaTIkaraNAya bAlakoyaM niyuktosti|


etAni yAni pashyathaH shR^iNuthashcha tAni yohanaM j nApayatam|


yuShmAkaM yathA vAdhA na jAyate tadarthaM yuShmAn etAni sarvvavAkyAni vyAharaM|


tatkAle.aneke shiShyA vyAghuTya tena sArddhaM puna rnAgachChan|


prANI manuShya IshvarIyAtmanaH shikShAM na gR^ihlAti yata AtmikavichAreNa sA vichAryyeti hetoH sa tAM pralApamiva manyate boddhu ncha na shaknoti|


parantu he bhrAtaraH, yadyaham idAnIm api tvakChedaM prachArayeyaM tarhi kuta upadravaM bhu njiya? tatkR^ite krushaM nirbbAdham abhaviShyat|


te chAvishvAsAd vAkyena skhalanti skhalane cha niyuktAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्