Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 apara ncha bata kapharnAhUm, tvaM svargaM yAvadunnatosi, kintu narake nikShepsyase, yasmAt tvayi yAnyAshcharyyANi karmmaNyakAriShata, yadi tAni sidomnagara akAriShyanta, tarhi tadadya yAvadasthAsyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरञ्च बत कफर्नाहूम्, त्वं स्वर्गं यावदुन्नतोसि, किन्तु नरके निक्षेप्स्यसे, यस्मात् त्वयि यान्याश्चर्य्याणि कर्म्मण्यकारिषत, यदि तानि सिदोम्नगर अकारिष्यन्त, तर्हि तदद्य यावदस्थास्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰঞ্চ বত কফৰ্নাহূম্, ৎৱং স্ৱৰ্গং যাৱদুন্নতোসি, কিন্তু নৰকে নিক্ষেপ্স্যসে, যস্মাৎ ৎৱযি যান্যাশ্চৰ্য্যাণি কৰ্ম্মণ্যকাৰিষত, যদি তানি সিদোম্নগৰ অকাৰিষ্যন্ত, তৰ্হি তদদ্য যাৱদস্থাস্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরঞ্চ বত কফর্নাহূম্, ৎৱং স্ৱর্গং যাৱদুন্নতোসি, কিন্তু নরকে নিক্ষেপ্স্যসে, যস্মাৎ ৎৱযি যান্যাশ্চর্য্যাণি কর্ম্মণ্যকারিষত, যদি তানি সিদোম্নগর অকারিষ্যন্ত, তর্হি তদদ্য যাৱদস্থাস্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရဉ္စ ဗတ ကဖရ္နာဟူမ်, တွံ သွရ္ဂံ ယာဝဒုန္နတောသိ, ကိန္တု နရကေ နိက္ၐေပ္သျသေ, ယသ္မာတ် တွယိ ယာနျာၑ္စရျျာဏိ ကရ္မ္မဏျကာရိၐတ, ယဒိ တာနိ သိဒေါမ္နဂရ အကာရိၐျန္တ, တရှိ တဒဒျ ယာဝဒသ္ထာသျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparanjca bata kapharnAhUm, tvaM svargaM yAvadunnatOsi, kintu narakE nikSEpsyasE, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidOmnagara akAriSyanta, tarhi tadadya yAvadasthAsyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:23
30 अन्तरसन्दर्भाः  

yuShmAnahaM tathyaM vachmi vichAradine tatpurasya dashAtaH sidomamorApurayordashA sahyatarA bhaviShyati|


ato.ahaM tvAM vadAmi, tvaM pitaraH (prastaraH) aha ncha tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na shakShyati|


tadanantaraM teShu kapharnAhUmnagaramAgateShu karasaMgrAhiNaH pitarAntikamAgatya paprachChuH, yuShmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|


tataH paraM sa nAsarannagaraM vihAya jalaghestaTe sibUlUnnaptAlI etayoruvabhayoH pradeshayoH sImnormadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|


tadanantaraM yIshunA kapharnAhUmnAmani nagare praviShTe kashchit shatasenApatistatsamIpam Agatya vinIya babhAShe,


he kapharnAhUm, tvaM svargaM yAvad unnatA kintu narakaM yAvat nyagbhaviShyasi|


yaH kashchit svamunnamayati sa namayiShyate, kintu yaH kashchit svaM namayati sa unnamayiShyate|


pashchAt sa dhanavAnapi mamAra, taM shmashAne sthApayAmAsushcha; kintu paraloke sa vedanAkulaH san UrddhvAM nirIkShya bahudUrAd ibrAhImaM tatkroDa iliyAsara ncha vilokya ruvannuvAcha;


tadA so.avAdId he chikitsaka svameva svasthaM kuru kapharnAhUmi yadyat kR^itavAn tadashrauShma tAH sarvAH kriyA atra svadeshe kuru kathAmetAM yUyamevAvashyaM mAM vadiShyatha|


paraloke yato hetostvaM mAM naiva hi tyakShyasi| svakIyaM puNyavantaM tvaM kShayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darshayiShyasi|


iti j nAtvA dAyUd bhaviShyadvAdI san bhaviShyatkAlIyaj nAnena khrIShTotthAne kathAmimAM kathayAmAsa yathA tasyAtmA paraloke na tyakShyate tasya sharIra ncha na kSheShyati;


aparaM sidomam amorA tannikaTasthanagarANi chaiteShAM nivAsinastatsamarUpaM vyabhichAraM kR^itavanto viShamamaithunasya cheShTayA vipathaM gatavantashcha tasmAt tAnyapi dR^iShTAntasvarUpANi bhUtvA sadAtanavahninA daNDaM bhu njate|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


tatastayoH prabhurapi yasyAM mahApuryyAM krushe hato .arthato yasyAH pAramArthikanAmanI sidomaM misarashcheti tasyA mahApuryyAMH sanniveshe tayoH kuNape sthAsyataH|


tadAnIM samudreNa svAntarasthA mR^itajanAH samarpitAH, mR^ityuparalokAbhyAmapi svAntarasthA mR^itajanAH sarmipatAH, teShA nchaikaikasya svakriyAnuyAyI vichAraH kR^itaH|


tataH pANDuravarNa eko .ashvo mayA dR^iShTaH, tadArohiNo nAma mR^ityuriti paralokashcha tam anucharati kha Ngena durbhikSheNa mahAmAryyA vanyapashubhishcha lokAnAM badhAya pR^ithivyAshchaturthAMshasyAdhipatyaM tasmA adAyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्