Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 vayaM yuShmAkaM samIpe vaMshIravAdayAma, kintu yUyaM nAnR^ityata; yuShmAkaM samIpe cha vayamarodima, kintu yUyaM na vyalapata, tAdR^ishai rbAlakaista upamAyiShyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱযং যুষ্মাকং সমীপে ৱংশীৰৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমৰোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ ৰ্বালকৈস্ত উপমাযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱযং যুষ্মাকং সমীপে ৱংশীরৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমরোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ র্বালকৈস্ত উপমাযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝယံ ယုၐ္မာကံ သမီပေ ဝံၑီရဝါဒယာမ, ကိန္တု ယူယံ နာနၖတျတ; ယုၐ္မာကံ သမီပေ စ ဝယမရောဒိမ, ကိန္တု ယူယံ န ဝျလပတ, တာဒၖၑဲ ရ္ဗာလကဲသ္တ ဥပမာယိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:17
15 अन्तरसन्दर्भाः  

ete vidyamAnajanAH kai rmayopamIyante? ye bAlakA haTTa upavishya svaM svaM bandhumAhUya vadanti,


yato yohan Agatya na bhuktavAn na pItavAMshcha, tena lokA vadanti, sa bhUtagrasta iti|


tadA yIshustAn avochat yAvat sakhInAM saM Nge kanyAyA varastiShThati, tAvat kiM te vilApaM karttuM shakluvanti? kintu yadA teShAM saM NgAd varaM nayanti, tAdR^ishaH samaya AgamiShyati, tadA te upavatsyanti|


aparaM yIshustasyAdhyakShasya gehaM gatvA vAdakaprabhR^itIn bahUn lokAn shabdAyamAnAn vilokya tAn avadat,


tatkAle tasya jyeShThaH putraH kShetra AsIt| atha sa niveshanasya nikaTaM AgachChan nR^ityAnAM vAdyAnA ncha shabdaM shrutvA


tato loाkAraNyamadhye bahustriyo rudatyo vilapantyashcha yIshoH pashchAd yayuH|


ye bAlakA vipaNyAm upavishya parasparam AhUya vAkyamidaM vadanti, vayaM yuShmAkaM nikaTe vaMshIravAdiShma, kintu yUyaM nAnarttiShTa, vayaM yuShmAkaM nikaTa arodiShma, kintu yuyaM na vyalapiShTa, bAlakairetAdR^ishaisteShAm upamA bhavati|


apara ncha ye rudanti vilapanti cha tAn sarvvAn janAn uvAcha, yUyaM mA rodiShTa kanyA na mR^itA nidrAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्