Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 ete vidyamAnajanAH kai rmayopamIyante? ye bAlakA haTTa upavishya svaM svaM bandhumAhUya vadanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 एते विद्यमानजनाः कै र्मयोपमीयन्ते? ये बालका हट्ट उपविश्य स्वं स्वं बन्धुमाहूय वदन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 এতে ৱিদ্যমানজনাঃ কৈ ৰ্মযোপমীযন্তে? যে বালকা হট্ট উপৱিশ্য স্ৱং স্ৱং বন্ধুমাহূয ৱদন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 এতে ৱিদ্যমানজনাঃ কৈ র্মযোপমীযন্তে? যে বালকা হট্ট উপৱিশ্য স্ৱং স্ৱং বন্ধুমাহূয ৱদন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဧတေ ဝိဒျမာနဇနား ကဲ ရ္မယောပမီယန္တေ? ယေ ဗာလကာ ဟဋ္ဋ ဥပဝိၑျ သွံ သွံ ဗန္ဓုမာဟူယ ဝဒန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:16
12 अन्तरसन्दर्भाः  

vayaM yuShmAkaM samIpe vaMshIravAdayAma, kintu yUyaM nAnR^ityata; yuShmAkaM samIpe cha vayamarodima, kintu yUyaM na vyalapata, tAdR^ishai rbAlakaista upamAyiShyante|


re bhujagavaMshA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM shakShyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacho nirgachChati|


ahaM yuShmAnta tathyaM vadAmi, vidyamAne.asmin puruShe sarvve varttiShyante|


haTThe namaskAraM gururiti sambodhana nchaitAni sarvvANi vA nChanti|


yuShmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvameva tAni sarvvANi ghaTiShyante|


tadAnIM sa tAnupadishya kathitavAn ye narA dIrghaparidheyAni haTTe vipanau cha


punaH so.akathayad IshvararAjyaM kena samaM? kena vastunA saha vA tadupamAsyAmi?


hA hA phirUshino yUyaM bhajanagehe prochchAsane ApaNeShu cha namaskAreShu prIyadhve|


anantaraM sovadad Ishvarasya rAjyaM kasya sadR^ishaM? kena tadupamAsyAmi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्