Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 aparaM yuShmAnahaM tathyaM bravImi, majjayitu ryohanaH shreShThaH kopi nArIto nAjAyata; tathApi svargarAjyamadhye sarvvebhyo yaH kShudraH sa yohanaH shreShThaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं युष्मानहं तथ्यं ब्रवीमि, मज्जयितु र्योहनः श्रेष्ठः कोपि नारीतो नाजायत; तथापि स्वर्गराज्यमध्ये सर्व्वेभ्यो यः क्षुद्रः स योहनः श्रेष्ठः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যুষ্মানহং তথ্যং ব্ৰৱীমি, মজ্জযিতু ৰ্যোহনঃ শ্ৰেষ্ঠঃ কোপি নাৰীতো নাজাযত; তথাপি স্ৱৰ্গৰাজ্যমধ্যে সৰ্ৱ্ৱেভ্যো যঃ ক্ষুদ্ৰঃ স যোহনঃ শ্ৰেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যুষ্মানহং তথ্যং ব্রৱীমি, মজ্জযিতু র্যোহনঃ শ্রেষ্ঠঃ কোপি নারীতো নাজাযত; তথাপি স্ৱর্গরাজ্যমধ্যে সর্ৱ্ৱেভ্যো যঃ ক্ষুদ্রঃ স যোহনঃ শ্রেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယုၐ္မာနဟံ တထျံ ဗြဝီမိ, မဇ္ဇယိတု ရျောဟနး ၑြေၐ္ဌး ကောပိ နာရီတော နာဇာယတ; တထာပိ သွရ္ဂရာဇျမဓျေ သရွွေဘျော ယး က္ၐုဒြး သ ယောဟနး ၑြေၐ္ဌး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryOhanaH zrESThaH kOpi nArItO nAjAyata; tathApi svargarAjyamadhyE sarvvEbhyO yaH kSudraH sa yOhanaH zrESThaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:11
31 अन्तरसन्दर्भाः  

yataH, pashya svakIyadUtoyaM tvadagre preShyate mayA| sa gatvA tava panthAnaM smayak pariShkariShyati|| etadvachanaM yamadhi likhitamAste so.ayaM yohan|


apara ncha A yohano.adya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminashcha janA balena tadadhikurvvanti|


tadAnoM yohnnAmA majjayitA yihUdIyadeshasya prAntaram upasthAya prachArayan kathayAmAsa,


aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


tasmAt yo jana etAsAm Aj nAnAm atikShudrAm ekAj nAmapI laMghate manujAM ncha tathaiva shikShayati, sa svargIyarAjye sarvvebhyaH kShudratvena vikhyAsyate, kintu yo janastAM pAlayati, tathaiva shikShayati cha, sa svargIyarAjye pradhAnatvena vikhyAsyate|


yato hetoH sa parameshvarasya gochare mahAn bhaviShyati tathA drAkShArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH


ato yuShmAnahaM vadAmi striyA garbbhajAtAnAM bhaviShyadvAdinAM madhye yohano majjakAt shreShThaH kopi nAsti, tatrApi Ishvarasya rAjye yaH sarvvasmAt kShudraH sa yohanopi shreShThaH|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuShmAkaM madhyeyaH svaM sarvvasmAt kShudraM jAnIte sa eva shreShTho bhaviShyati|


tato yohanapi prachAryya sAkShyamidaM dattavAn yo mama pashchAd AgamiShyati sa matto gurutaraH; yato matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkShyamidam adAM sa eShaH|


sa matpashchAd Agatopi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mochayitumapi nAhaM yogyosmi|


tato bahavo lokAstatsamIpam Agatya vyAharan yohan kimapyAshcharyyaM karmma nAkarot kintvasmin manuShye yA yaH kathA akathayat tAH sarvvAH satyAH;


yohan dedIpyamAno dIpa iva tejasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


ye tasmin vishvasanti ta AtmAnaM prApsyantItyarthe sa idaM vAkyaM vyAhR^itavAn etatkAlaM yAvad yIshu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


Ishvarasya samitiM prati daurAtmyAcharaNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kShudratamashchAsmi|


aihikaviShayasya vichAre yuShmAbhiH karttavye ye lokAH samitau kShudratamAsta eva niyujyantAM|


teShAM madhye sarvve vayamapi pUrvvaM sharIrasya manaskAmanAyA nchehAM sAdhayantaH svasharIrasyAbhilAShAn AcharAma sarvve.anya iva cha svabhAvataH krodhabhajanAnyabhavAma|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|


yataste yathAsmAn vinA siddhA na bhaveyustathaiveshvareNAsmAkaM kR^ite shreShThataraM kimapi nirdidishe|


yuShmAsu yo .anugraho varttate tadviShaye ya IshvarIyavAkyaM kathitavantaste bhaviShyadvAdinastasya paritrANasyAnveShaNam anusandhAna ncha kR^itavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्