Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 isrAyelgotrasya hAritA ye ye meShAsteShAmeva samIpaM yAta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ইস্ৰাযেল্গোত্ৰস্য হাৰিতা যে যে মেষাস্তেষামেৱ সমীপং যাত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ইস্রাযেল্গোত্রস্য হারিতা যে যে মেষাস্তেষামেৱ সমীপং যাত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဣသြာယေလ္ဂောတြသျ ဟာရိတာ ယေ ယေ မေၐာသ္တေၐာမေဝ သမီပံ ယာတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:6
20 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteShAM kShudraprANinAm ekamapi mA tuchChIkuruta,


yato yuShmAnahaM tathyaM bravImi, svarge teShAM dUtA mama svargasthasya piturAsyaM nityaM pashyanti| evaM ye ye hAritAstAn rakShituM manujaputra AgachChat|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


tataH pauैlabarNabbAvakShobhau kathitavantau prathamaM yuShmAkaM sannidhAvIshvarIyakathAyAH prachAraNam uchitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSho.ayogyAn darshayatha, etatkAraNAd vayam anyadeshIyalokAnAM samIpaM gachChAmaH|


kintu te .atIva virodhaM vidhAya pAShaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuShmAkaM shoNitapAtAparAdho yuShmAn pratyeva bhavatu, tenAhaM niraparAdho .adyArabhya bhinnadeshIyAnAM samIpaM yAmi|


prathamato dammeShaknagare tato yirUshAlami sarvvasmin yihUdIyadeshe anyeShu desheShu cha yeेna lokA matiM parAvarttya IshvaraM prati parAvarttayante, manaHparAvarttanayogyAni karmmANi cha kurvvanti tAdR^isham upadeshaM prachAritavAn|


ata Ishvaro nijaputraM yIshum utthApya yuShmAkaM sarvveShAM svasvapApAt parAvarttya yuShmabhyam AshiShaM dAtuM prathamatastaM yuShmAkaM nikaTaM preShitavAn|


yataH pUrvvaM yUyaM bhramaNakArimeShA ivAdhvaM kintvadhunA yuShmAkam AtmanAM pAlakasyAdhyakShasya cha samIpaM pratyAvarttitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्