Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yUyaM mannAmahetoH shAstR^iNAM rAj nA ncha samakShaM tAnanyadeshinashchAdhi sAkShitvArthamAneShyadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যূযং মন্নামহেতোঃ শাস্তৃণাং ৰাজ্ঞাঞ্চ সমক্ষং তানন্যদেশিনশ্চাধি সাক্ষিৎৱাৰ্থমানেষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যূযং মন্নামহেতোঃ শাস্তৃণাং রাজ্ঞাঞ্চ সমক্ষং তানন্যদেশিনশ্চাধি সাক্ষিৎৱার্থমানেষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယူယံ မန္နာမဟေတေား ၑာသ္တၖဏာံ ရာဇ္ဉာဉ္စ သမက္ၐံ တာနနျဒေၑိနၑ္စာဓိ သာက္ၐိတွာရ္ထမာနေၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:18
15 अन्तरसन्दर्भाः  

nR^ibhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiShyadhve teShAM bhajanagehe prahAriShyadhve|


kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakShyatha tatra mA chintayata, yatastadA yuShmAbhi ryad vaktavyaM tat taddaNDe yuShmanmanaH su samupasthAsyati|


tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|


kintu yUyam AtmArthe sAvadhAnAstiShThata, yato lokA rAjasabhAyAM yuShmAn samarpayiShyanti, tathA bhajanagR^ihe prahariShyanti; yUyaM madarthe deshAdhipAn bhUpAMshcha prati sAkShyadAnAya teShAM sammukhe upasthApayiShyadhve|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|


aparaM tayoH sAkShye samApte sati rasAtalAd yenotthitavyaM sa pashustAbhyAM saha yuddhvA tau jeShyati haniShyati cha|


anantaraM pa nchamamudrAyAM tena mochitAyAm IshvaravAkyahetostatra sAkShyadAnAchcha CheditAnAM lokAnAM dehino vedyA adho mayAdR^ishyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्