Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 aparaM yUyaM yat puraM ya ncha grAmaM pravishatha, tatra yo jano yogyapAtraM tamavagatya yAnakAlaM yAvat tatra tiShThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যূযং যৎ পুৰং যঞ্চ গ্ৰামং প্ৰৱিশথ, তত্ৰ যো জনো যোগ্যপাত্ৰং তমৱগত্য যানকালং যাৱৎ তত্ৰ তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যূযং যৎ পুরং যঞ্চ গ্রামং প্রৱিশথ, তত্র যো জনো যোগ্যপাত্রং তমৱগত্য যানকালং যাৱৎ তত্র তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယူယံ ယတ် ပုရံ ယဉ္စ ဂြာမံ ပြဝိၑထ, တတြ ယော ဇနော ယောဂျပါတြံ တမဝဂတျ ယာနကာလံ ယာဝတ် တတြ တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:11
14 अन्तरसन्दर्भाः  

anyachcha yAtrAyai chelasampuTaM vA dvitIyavasanaM vA pAduke vA yaShTiH, etAn mA gR^ihlIta, yataH kAryyakR^it bharttuM yogyo bhavati|


yadA yUyaM tadgehaM pravishatha, tadA tamAshiShaM vadata|


aparamapyuktaM tena yUyaM yasyAM puryyAM yasya niveshanaM pravekShyatha tAM purIM yAvanna tyakShyatha tAvat tanniveshane sthAsyatha|


tad dR^iShTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duShTalokagR^ihaM gachChati|


yUya ncha yanniveshanaM pravishatha nagaratyAgaparyyanataM tanniveshane tiShThata|


ataH sA yoShit saparivArA majjitA satI vinayaM kR^itvA kathitavatI, yuShmAkaM vichArAd yadi prabhau vishvAsinI jAtAhaM tarhi mama gR^iham Agatya tiShThata| itthaM sA yatnenAsmAn asthApayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्