Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 1:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 tatra tasyAH pati ryUShaph saujanyAt tasyAH kala NgaM prakAshayitum anichChan gopanene tAM pArityaktuM manashchakre|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তত্ৰ তস্যাঃ পতি ৰ্যূষফ্ সৌজন্যাৎ তস্যাঃ কলঙ্গং প্ৰকাশযিতুম্ অনিচ্ছন্ গোপনেনে তাং পাৰিত্যক্তুং মনশ্চক্ৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তত্র তস্যাঃ পতি র্যূষফ্ সৌজন্যাৎ তস্যাঃ কলঙ্গং প্রকাশযিতুম্ অনিচ্ছন্ গোপনেনে তাং পারিত্যক্তুং মনশ্চক্রে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတြ တသျား ပတိ ရျူၐဖ် သော်ဇနျာတ် တသျား ကလင်္ဂံ ပြကာၑယိတုမ် အနိစ္ဆန် ဂေါပနေနေ တာံ ပါရိတျက္တုံ မနၑ္စကြေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 1:19
15 अन्तरसन्दर्भाः  

ta UchuH tyAgapatraM lekhituM svapatnIM tyaktu ncha mUsA.anumanyate|


yasmAd herod taM dhArmmikaM satpuruSha ncha j nAtvA sammanya rakShitavAn; tatkathAM shrutvA tadanusAreNa bahUni karmmANi kR^itavAn hR^iShTamanAstadupadeshaM shrutavAMshcha|


yirUshAlampuranivAsI shimiyonnAmA dhArmmika eka AsIt sa isrAyelaH sAntvanAmapekShya tasthau ki ncha pavitra AtmA tasminnAvirbhUtaH|


tataste pratyavadan karNIliyanAmA shuddhasattva IshvaraparAyaNo yihUdIyadeshasthAnAM sarvveShAM sannidhau sukhyAtyApanna ekaH senApati rnijagR^ihaM tvAmAhUya netuM tvattaH kathA shrotu ncha pavitradUtena samAdiShTaH|


dine jAte.api sa ko desha iti tadA na paryyachIyata; kintu tatra samataTam ekaM khAtaM dR^iShTvA yadi shaknumastarhi vayaM tasyAbhyantaraM potaM gamayAma iti matiM kR^itvA te la NgarAn ChittvA jaladhau tyaktavantaH|


aparaM yUyaM yad dvitIyaM varaM labhadhve tadarthamitaH pUrvvaM tayA pratyAshayA yuShmatsamIpaM gamiShyAmi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्