Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 yaH kashchid yuShmAn khrIShTashiShyAn j nAtvA mannAmnA kaMsaikena pAnIyaM pAtuM dadAti, yuShmAnahaM yathArthaM vachmi, sa phalena va nchito na bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् ज्ञात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन वञ्चितो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 যঃ কশ্চিদ্ যুষ্মান্ খ্ৰীষ্টশিষ্যান্ জ্ঞাৎৱা মন্নাম্না কংসৈকেন পানীযং পাতুং দদাতি, যুষ্মানহং যথাৰ্থং ৱচ্মি, স ফলেন ৱঞ্চিতো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 যঃ কশ্চিদ্ যুষ্মান্ খ্রীষ্টশিষ্যান্ জ্ঞাৎৱা মন্নাম্না কংসৈকেন পানীযং পাতুং দদাতি, যুষ্মানহং যথার্থং ৱচ্মি, স ফলেন ৱঞ্চিতো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ယး ကၑ္စိဒ် ယုၐ္မာန် ခြီၐ္ဋၑိၐျာန် ဇ္ဉာတွာ မန္နာမ္နာ ကံသဲကေန ပါနီယံ ပါတုံ ဒဒါတိ, ယုၐ္မာနဟံ ယထာရ္ထံ ဝစ္မိ, သ ဖလေန ဝဉ္စိတော န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 yaH kazcid yuSmAn khrISTaziSyAn jnjAtvA mannAmnA kaMsaikEna pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalEna vanjcitO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:41
11 अन्तरसन्दर्भाः  

yashcha kashchit eteShAM kShudranarANAm yaM ka nchanaikaM shiShya iti viditvA kaMsaikaM shItalasalilaM tasmai datte, yuShmAnahaM tathyaM vadAmi, sa kenApi prakAreNa phalena na va nchiShyate|


tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadanantaraM nirjanasamaye tatsa Ngino dvAdashashiShyAshcha taM taddR^iShTAntavAkyasyArthaM paprachChuH|


ataeva tava bhakShyadravyeNa tava bhrAtA shokAnvito bhavati tarhi tvaM bhrAtaraM prati premnA nAcharasi| khrIShTo yasya kR^ite svaprANAn vyayitavAn tvaM nijena bhakShyadravyeNa taM na nAshaya|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


kintvekaikena janena nije nije paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpena khrIShTena, dvitIyatastasyAgamanasamaye khrIShTasya lokaiH|


yad dR^iShTigocharaM tad yuShmAbhi rdR^ishyatAM| ahaM khrIShTasya loka iti svamanasi yena vij nAyate sa yathA khrIShTasya bhavati vayam api tathA khrIShTasya bhavAma iti punarvivichya tena budhyatAM|


ki ncha yUyaM yadi khrIShTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratij nayA sampadadhikAriNashchAdhve|


ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्