Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 apara ncha sa shiShyAnupadishan babhAShe, naraputro narahasteShu samarpayiShyate te cha taM haniShyanti taistasmin hate tR^itIyadine sa utthAsyatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অপৰঞ্চ স শিষ্যানুপদিশন্ বভাষে, নৰপুত্ৰো নৰহস্তেষু সমৰ্পযিষ্যতে তে চ তং হনিষ্যন্তি তৈস্তস্মিন্ হতে তৃতীযদিনে স উত্থাস্যতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অপরঞ্চ স শিষ্যানুপদিশন্ বভাষে, নরপুত্রো নরহস্তেষু সমর্পযিষ্যতে তে চ তং হনিষ্যন্তি তৈস্তস্মিন্ হতে তৃতীযদিনে স উত্থাস্যতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အပရဉ္စ သ ၑိၐျာနုပဒိၑန် ဗဘာၐေ, နရပုတြော နရဟသ္တေၐု သမရ္ပယိၐျတေ တေ စ တံ ဟနိၐျန္တိ တဲသ္တသ္မိန် ဟတေ တၖတီယဒိနေ သ ဥတ္ထာသျတီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:31
19 अन्तरसन्दर्भाः  

anya ncha yirUshAlamnagaraM gatvA prAchInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyashcha bahuduHkhabhogastai rhatatvaM tR^itIyadine punarutthAna ncha mamAvashyakam etAH kathA yIshustatkAlamArabhya shiShyAn j nApayitum ArabdhavAn|


itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


yuShmAbhi rj nAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH krushena hantuM parakareShu samarpiShyate|


he mahechCha sa pratArako jIvana akathayat, dinatrayAt paraM shmashAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


te tamupahasya kashayA prahR^itya tadvapuShi niShThIvaM nikShipya taM haniShyanti, tataH sa tR^itIyadine protthAsyati|


manuShyaputreNAvashyaM bahavo yAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sa ninditaH san ghAtayiShyate tR^itIyadine utthAsyati cha, yIshuH shiShyAnupadeShTumArabhya kathAmimAM spaShTamAchaShTa|


tadA sa pratyuvAcha , eliyaH prathamametya sarvvakAryyANi sAdhayiShyati; naraputre cha lipi ryathAste tathaiva sopi bahuduHkhaM prApyAvaj nAsyate|


etatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrIShTasya na nyAyyA?


katheyaM yuShmAkaM karNeShu pravishatu, manuShyaputro manuShyANAM kareShu samarpayiShyate|


kashchijjano mama prANAn hantuM na shaknoti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItu ncha mama shaktirAste bhAramimaM svapituH sakAshAt prAptoham|


tato yIshustAnavochad yuShmAbhire tasmin mandire nAshite dinatrayamadhye.ahaM tad utthApayiShyAmi|


apara ncha mUsA yathA prAntare sarpaM protthApitavAn manuShyaputro.api tathaivotthApitavyaH;


yadi vayaM tam ana NgIkurmmastarhi so .asmAnapyana NgIkariShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्