Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 sa uvAcha, prArthanopavAsau vinA kenApyanyena karmmaNA bhUtamIdR^ishaM tyAjayituM na shakyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 স উৱাচ, প্ৰাৰ্থনোপৱাসৌ ৱিনা কেনাপ্যন্যেন কৰ্ম্মণা ভূতমীদৃশং ত্যাজযিতুং ন শক্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 স উৱাচ, প্রার্থনোপৱাসৌ ৱিনা কেনাপ্যন্যেন কর্ম্মণা ভূতমীদৃশং ত্যাজযিতুং ন শক্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 သ ဥဝါစ, ပြာရ္ထနောပဝါသော် ဝိနာ ကေနာပျနျေန ကရ္မ္မဏာ ဘူတမီဒၖၑံ တျာဇယိတုံ န ၑကျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 sa uvAca, prArthanOpavAsau vinA kEnApyanyEna karmmaNA bhUtamIdRzaM tyAjayituM na zakyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:29
17 अन्तरसन्दर्भाः  

tataste tat sthAnaM pravishya nivasanti, tena tasya manujasya sheShadashA pUrvvadashAtotIvAshubhA bhavati, eteShAM duShTavaMshyAnAmapi tathaiva ghaTiShyate|


yuShmAnahaM tathyaM vachmi yadi yuShmAkaM sarShapaikamAtropi vishvAso jAyate, tarhi yuShmAbhirasmin shaile tvamitaH sthAnAt tat sthAnaM yAhIti brUte sa tadaiva chaliShyati, yuShmAkaM kimapyasAdhya ncha karmma na sthAsyAti| kintu prArthanopavAsau vinaitAdR^isho bhUto na tyAjyeta|


atha yIshau gR^ihaM praviShTe shiShyA guptaM taM paprachChuH, vayamenaM bhUtaM tyAjayituM kuto na shaktAH?


anantaraM sa tatsthAnAditvA gAlIlmadhyena yayau, kintu tat kopi jAnIyAditi sa naichChat|


tatkShaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati te cha tadgR^ihaM pavishya nivasanti| tasmAt tasya manuShyasya prathamadashAtaH sheShadashA duHkhatarA bhavati|


maNDalInAM prAchInavargAn niyujya prArthanopavAsau kR^itvA yatprabhau te vyashvasan tasya haste tAn samarpya


itarAn prati susaMvAdaM ghoShayitvAhaM yat svayamagrAhyo na bhavAmi tadarthaM deham Ahanmi vashIkurvve cha|


parishramakleshAbhyAM vAraM vAraM jAgaraNena kShudhAtR^iShNAbhyAM bahuvAraM nirAhAreNa shItanagnatAbhyA nchAhaM kAlaM yApitavAn|


mattastasya prasthAnaM yAchitumahaM tristamadhi prabhumuddishya prArthanAM kR^itavAn|


sarvvasamaye sarvvayAchanena sarvvaprArthanena chAtmanA prArthanAM kurudhvaM tadarthaM dR^iDhAkA NkShayA jAgrataH sarvveShAM pavitralokAnAM kR^ite sadA prArthanAM kurudhvaM|


tasmAd vishvAsajAtaprArthanayA sa rogI rakShAM yAsyati prabhushcha tam utthApayiShyati yadi cha kR^itapApo bhavet tarhi sa taM kShamiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्