Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 kintu karaM dhR^itvA yIshunotthApitaH sa uttasthau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু কৰং ধৃৎৱা যীশুনোত্থাপিতঃ স উত্তস্থৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু করং ধৃৎৱা যীশুনোত্থাপিতঃ স উত্তস্থৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ကရံ ဓၖတွာ ယီၑုနောတ္ထာပိတး သ ဥတ္တသ္ထော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu karaM dhRtvA yIzunOtthApitaH sa uttasthau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:27
11 अन्तरसन्दर्भाः  

kintu sarvveShu bahiShkR^iteShu so.abhyantaraM gatvA kanyAyAH karaM dhR^itavAn, tena sodatiShThat;


tataH sa Agatya tasyA hastaM dhR^itvA tAmudasthApayat; tadaiva tAM jvaro.atyAkShIt tataH paraM sA tAn siSheve|


tataH kR^ipAlu ryIshuH karau prasAryya taM spaShTvA kathayAmAsa


atha sa tasyAH kanyAyA hastau dhR^itvA tAM babhAShe TAlIthA kUmI, arthato he kanye tvamuttiShTha ityAj nApayAmi|


tadA tasyAndhasya karau gR^ihItvA nagarAd bahirdeshaM taM nItavAn; tannetre niShThIvaM dattvA tadgAtre hastAvarpayitvA taM paprachCha, kimapi pashyasi?


tadA sa bhUtashchItshabdaM kR^itvA tamApIDya bahirjajAma, tato bAlako mR^itakalpo babhUva tasmAdayaM mR^ita_ityaneke kathayAmAsuH|


atha yIshau gR^ihaM praviShTe shiShyA guptaM taM paprachChuH, vayamenaM bhUtaM tyAjayituM kuto na shaktAH?


tadA sahasrasenApatistasya hastaM dhR^itvA nirjanasthAnaM nItvA pR^iShThavAn tava kiM nivedanaM? tat kathaya|


tataH paraM sa tasya dakShiNakaraM dhR^itvA tam udatolayat; tena tatkShaNAt tasya janasya pAdagulphayoH sabalatvAt sa ullamphya protthAya gamanAgamane .akarot|


tataH pitarastasyAH karau dhR^itvA uttolya pavitralokAn vidhavAshchAhUya teShAM nikaTe sajIvAM tAM samArpayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्