Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tadA sa bhUtashchItshabdaM kR^itvA tamApIDya bahirjajAma, tato bAlako mR^itakalpo babhUva tasmAdayaM mR^ita_ityaneke kathayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা স ভূতশ্চীৎশব্দং কৃৎৱা তমাপীড্য বহিৰ্জজাম, ততো বালকো মৃতকল্পো বভূৱ তস্মাদযং মৃতইত্যনেকে কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা স ভূতশ্চীৎশব্দং কৃৎৱা তমাপীড্য বহির্জজাম, ততো বালকো মৃতকল্পো বভূৱ তস্মাদযং মৃতইত্যনেকে কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ သ ဘူတၑ္စီတ္ၑဗ္ဒံ ကၖတွာ တမာပီဍျ ဗဟိရ္ဇဇာမ, တတော ဗာလကော မၖတကလ္ပော ဗဘူဝ တသ္မာဒယံ မၖတဣတျနေကေ ကထယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatO bAlakO mRtakalpO babhUva tasmAdayaM mRta_ityanEkE kathayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:26
8 अन्तरसन्दर्भाः  

tadA tatsImAtaH kAchit kinAnIyA yoShid Agatya tamuchchairuvAcha, he prabho dAyUdaH santAna, mamaikA duhitAste sA bhUtagrastA satI mahAkleshaM prApnoti mama dayasva|


tataH so.apavitrabhUtastaM sampIDya atyuchaishchItkR^itya nirjagAma|


yadAsau bhUtastamAkramate tadaiva pAtasati tathA sa pheNAyate, dantairdantAn gharShati kShINo bhavati cha; tato hetostaM bhUtaM tyAjayituM bhavachChiShyAn niveditavAn kintu te na shekuH|


tatastatsannidhiM sa AnIyata kintu taM dR^iShTvaiva bhUto bAlakaM dhR^itavAn; sa cha bhUmau patitvA pheNAyamAno luloTha|


atha yIshu rlokasa NghaM dhAvitvAyAntaM dR^iShTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAshrayainaM tvAmaham ityAdishAmi|


tasmAd Anandatu svargo hR^iShyantAM tannivAminaH| hA bhUmisAgarau tApo yuvAmevAkramiShyati| yuvayoravatIrNo yat shaitAno .atIva kApanaH| alpo me samayo .astyetachchApi tenAvagamyate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्