Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 kintu sa mukhaM parAvartya shiShyagaNaM nirIkShya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IshvarIyakAryyAdapi manuShyakAryyaM tubhyaM rochatatarAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्तु स मुखं परावर्त्य शिष्यगणं निरीक्ष्य पितरं तर्जयित्वावादीद् दूरीभव विघ्नकारिन् ईश्वरीयकार्य्यादपि मनुष्यकार्य्यं तुभ्यं रोचततरां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্তু স মুখং পৰাৱৰ্ত্য শিষ্যগণং নিৰীক্ষ্য পিতৰং তৰ্জযিৎৱাৱাদীদ্ দূৰীভৱ ৱিঘ্নকাৰিন্ ঈশ্ৱৰীযকাৰ্য্যাদপি মনুষ্যকাৰ্য্যং তুভ্যং ৰোচততৰাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্তু স মুখং পরাৱর্ত্য শিষ্যগণং নিরীক্ষ্য পিতরং তর্জযিৎৱাৱাদীদ্ দূরীভৱ ৱিঘ্নকারিন্ ঈশ্ৱরীযকার্য্যাদপি মনুষ্যকার্য্যং তুভ্যং রোচততরাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တု သ မုခံ ပရာဝရ္တျ ၑိၐျဂဏံ နိရီက္ၐျ ပိတရံ တရ္ဇယိတွာဝါဒီဒ် ဒူရီဘဝ ဝိဃ္နကာရိန် ဤၑွရီယကာရျျာဒပိ မနုၐျကာရျျံ တုဘျံ ရောစတတရာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintu sa mukhaM parAvartya ziSyagaNaM nirIkSya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IzvarIyakAryyAdapi manuSyakAryyaM tubhyaM rOcatatarAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:33
24 अन्तरसन्दर्भाः  

kintu yIshustAM kimapi noktavAn, tataH shiShyA Agatya taM nivedayAmAsuH, eShA yoShid asmAkaM pashchAd uchchairAhUyAgachChati, enAM visR^ijatu|


kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartuिdasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto.anyahastavad arogo jAtaH|


tadA prabhuNA vyAdhuTya pitare nirIkShite kR^ikavAkuravAt pUrvvaM mAM trirapahnoShyase iti pUrvvoktaM tasya vAkyaM pitaraH smR^itvA


tadA yIshustaM pratyuktavAn dUrI bhava shaitAn lipirAste, nijaM prabhuM parameshvaraM bhajasva kevalaM tameva sevasva cha|


kintu sa mukhaM parAvartya tAn tarjayitvA gaditavAn yuShmAkaM manobhAvaH kaH, iti yUyaM na jAnItha|


sa naraH sharIranAshArthamasmAbhiH shayatAno haste samarpayitavyastato.asmAkaM prabho ryIsho rdivase tasyAtmA rakShAM gantuM shakShyati|


teShAM sheShadashA sarvvanAsha udarashcheshvaro lajjA cha shlAghA pR^ithivyA ncha lagnaM manaH|


aparaM ye pApamAcharanti tAn sarvveShAM samakShaM bhartsayasva tenApareShAmapi bhIti rjaniShyate|


sAkShyametat tathyaM, atoे hetostvaM tAn gADhaM bhartsaya te cha yathA vishvAse svasthA bhaveyu


asmAkaM vinimayena khrIShTaH sharIrasambandhe daNDaM bhuktavAn ato hetoH sharIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


yUyaM saMsAre saMsArasthaviShayeShu cha mA prIyadhvaM yaH saMsAre prIyate tasyAntare pituH prema na tiShThati|


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्