Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 atha sa tAnapR^ichChat kintu koham? ityatra yUyaM kiM vadatha? tadA pitaraH pratyavadat bhavAn abhiShiktastrAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অথ স তানপৃচ্ছৎ কিন্তু কোহম্? ইত্যত্ৰ যূযং কিং ৱদথ? তদা পিতৰঃ প্ৰত্যৱদৎ ভৱান্ অভিষিক্তস্ত্ৰাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অথ স তানপৃচ্ছৎ কিন্তু কোহম্? ইত্যত্র যূযং কিং ৱদথ? তদা পিতরঃ প্রত্যৱদৎ ভৱান্ অভিষিক্তস্ত্রাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အထ သ တာနပၖစ္ဆတ် ကိန္တု ကောဟမ်? ဣတျတြ ယူယံ ကိံ ဝဒထ? တဒါ ပိတရး ပြတျဝဒတ် ဘဝါန် အဘိၐိက္တသ္တြာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 atha sa tAnapRcchat kintu kOham? ityatra yUyaM kiM vadatha? tadA pitaraH pratyavadat bhavAn abhiSiktastrAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:29
13 अन्तरसन्दर्भाः  

tadA sa tAnuditavAn IshvararAjyasya nigUDhavAkyaM boddhuM yuShmAkamadhikAro.asti;


tadA sa uvAcha, yUyaM mAM kaM vadatha? tataH pitara uktavAn tvam IshvarAbhiShiktaH puruShaH|


sAvadat prabho yasyAvataraNApekShAsti bhavAn saevAbhiShiktta Ishvaraputra iti vishvasimi|


tAM yoShAmavadan kevalaM tava vAkyena pratIma iti na, kintu sa jagato.abhiShiktastrAteti tasya kathAM shrutvA vayaM svayamevAj nAsamahi|


tataH shimon pitaraH pratyavochat he prabho kasyAbhyarNaM gamiShyAmaH?


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amareshvarasyAbhiShikttaputra iti vishvasya nishchitaM jAnImaH|


itthaM mArgeNa gachChantau jalAshayasya samIpa upasthitau; tadA klIbo.avAdIt pashyAtra sthAne jalamAste mama majjane kA bAdhA?


sarvvabhajanabhavanAni gatvA yIshurIshvarasya putra imAM kathAM prAchArayat|


vishvAsinAM yuShmAkameva samIpe sa mUlyavAn bhavati kintvavishvAsinAM kR^ite nichetR^ibhiravaj nAtaH sa pAShANaH koNasya bhittimUlaM bhUtvA bAdhAjanakaH pAShANaH skhalanakArakashcha shailo jAtaH|


yIshurIshvarasya putra etad yenA NgIkriyate tasmin IshvarastiShThati sa cheshvare tiShThati|


yIshurabhiShiktastrAteti yaH kashchid vishvAsiti sa IshvarAt jAtaH; aparaM yaH kashchit janayitari prIyate sa tasmAt jAte jane .api prIyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्