Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 lokanivahe mama kR^ipA jAyate te dinatrayaM mayA sArddhaM santi teShAM bhojyaM kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 लोकनिवहे मम कृपा जायते ते दिनत्रयं मया सार्द्धं सन्ति तेषां भोज्यं किमपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 লোকনিৱহে মম কৃপা জাযতে তে দিনত্ৰযং মযা সাৰ্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 লোকনিৱহে মম কৃপা জাযতে তে দিনত্রযং মযা সার্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 လောကနိဝဟေ မမ ကၖပါ ဇာယတေ တေ ဒိနတြယံ မယာ သာရ္ဒ္ဓံ သန္တိ တေၐာံ ဘောဇျံ ကိမပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:2
23 अन्तरसन्दर्भाः  

tadAnIM yIshu rbahirAgatya mahAntaM jananivahaM nirIkShya teShu kAruNikaH man teShAM pIDitajanAn nirAmayAn chakAra|


tadAnIM yIshustau prati pramannaH san tayo rnetrANi pasparsha, tenaiva tau suvIkShA nchakrAte tatpashchAt jagmutushcha|


anya ncha manujAn vyAkulAn arakShakameShAniva cha tyaktAn nirIkShya teShu kAruNikaH san shiShyAn avadat,


tataH kR^ipAlu ryIshuH karau prasAryya taM spaShTvA kathayAmAsa


kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gR^iha ncha gachCha prabhustvayi kR^ipAM kR^itvA yAni karmmANi kR^itavAn tAni tAn j nApaya|


tadA yIshu rnAvo bahirgatya lokAraNyAnIM dR^iShTvA teShu karuNAM kR^itavAn yataste.arakShakameShA ivAsan tadA sa tAna nAnAprasa NgAn upadiShTavAn|


teShAM madhye.aneke dUrAd AgatAH, abhukteShu teShu mayA svagR^ihamabhiprahiteShu te pathi klamiShyanti|


bhUtoyaM taM nAshayituM bahuvArAn vahnau jale cha nyakShipat kintu yadi bhavAna kimapi karttAM shaknoti tarhi dayAM kR^itvAsmAn upakarotu|


pashchAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUre taM nirIkShya dayA nchakre, dhAvitvA tasya kaNThaM gR^ihItvA taM chuchumba cha|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparsha tasmAd vAhakAH sthagitAstamyuH;


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्