Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 anantaraM svargaM nirIkShya dIrghaM nishvasya tamavadat itaphataH arthAn mukto bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অনন্তৰং স্ৱৰ্গং নিৰীক্ষ্য দীৰ্ঘং নিশ্ৱস্য তমৱদৎ ইতফতঃ অৰ্থান্ মুক্তো ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অনন্তরং স্ৱর্গং নিরীক্ষ্য দীর্ঘং নিশ্ৱস্য তমৱদৎ ইতফতঃ অর্থান্ মুক্তো ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အနန္တရံ သွရ္ဂံ နိရီက္ၐျ ဒီရ္ဃံ နိၑွသျ တမဝဒတ် ဣတဖတး အရ္ထာန် မုက္တော ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn muktO bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:34
21 अन्तरसन्दर्भाः  

tataH kR^ipAlu ryIshuH karau prasAryya taM spaShTvA kathayAmAsa


tatastR^itIyaprahare yIshuruchchairavadat elI elI lAmA shivaktanI arthAd "he madIsha madIsha tvaM paryyatyAkShIH kuto hi mAM?"


atha sa tasyAH kanyAyA hastau dhR^itvA tAM babhAShe TAlIthA kUmI, arthato he kanye tvamuttiShTha ityAj nApayAmi|


atha sa tAn pa nchapUpAn matsyadvaya ncha dhR^itvA svargaM pashyan IshvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lokebhyaH pariveShayituM shiShyebhyo dattavAn dvA matsyau cha vibhajya sarvvebhyo dattavAn|


tatastatkShaNaM tasya karNau muktau jihvAyAshcha jADyApagamAt sa suspaShTavAkyamakathayat|


tadA so.antardIrghaM nishvasyAkathayat, ete vidyamAnanarAH kutashchinhaM mR^igayante? yuShmAnahaM yathArthaM bravImi lokAnetAn kimapi chihnaM na darshayiShyate|


tadA yIshuruvAcha, dR^iShTishaktiM gR^ihANa tava pratyayastvAM svasthaM kR^itavAn|


pashchAt tatpurAntikametya tadavalokya sAshrupAtaM jagAda,


tadA sa uvAcha he yuvamanuShya tvamuttiShTha, tvAmaham Aj nApayAmi|


yIshustAM tasyAH sa Ngino yihUdIyAMshcha rudato vilokya shokArttaH san dIrghaM nishvasya kathitavAn taM kutrAsthApayata?


tato yIshuH punarantardIrghaM nishvasya shmashAnAntikam agachChat| tat shmashAnam ekaM gahvaraM tanmukhe pAShANa eka AsIt|


tadA mR^itasya shmashAnAt pAShANo.apasArite yIshurUrdvvaM pashyan akathayat, he pita rmama nevesanam ashR^iNoH kAraNAdasmAt tvAM dhanyaM vadAmi|


imAM kathAM kathayitvA sa prochchairAhvayat, he iliyAsar bahirAgachCha|


tataH paraM yIshuretAH kathAH kathayitvA svargaM vilokyaitat prArthayat, he pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAshayati tadarthaM tvaM nijaputrasya mahimAnaM prakAshaya|


he aineya yIshukhrIShTastvAM svastham akArShIt, tvamutthAya svashayyAM nikShipa, ityuktamAtre sa udatiShThat|


kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्