Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 punashcha sa sorasIdonpurapradeshAt prasthAya dikApalideshasya prAntarabhAgena gAlIljaladheH samIpaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 पुनश्च स सोरसीदोन्पुरप्रदेशात् प्रस्थाय दिकापलिदेशस्य प्रान्तरभागेन गालील्जलधेः समीपं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 পুনশ্চ স সোৰসীদোন্পুৰপ্ৰদেশাৎ প্ৰস্থায দিকাপলিদেশস্য প্ৰান্তৰভাগেন গালীল্জলধেঃ সমীপং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 পুনশ্চ স সোরসীদোন্পুরপ্রদেশাৎ প্রস্থায দিকাপলিদেশস্য প্রান্তরভাগেন গালীল্জলধেঃ সমীপং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ပုနၑ္စ သ သောရသီဒေါန္ပုရပြဒေၑာတ် ပြသ္ထာယ ဒိကာပလိဒေၑသျ ပြာန္တရဘာဂေန ဂါလီလ္ဇလဓေး သမီပံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 punazca sa sOrasIdOnpurapradEzAt prasthAya dikApalidEzasya prAntarabhAgEna gAlIljaladhEH samIpaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:31
7 अन्तरसन्दर्भाः  

hA korAsIn, hA baitsaide, yuShmanmadhye yadyadAshcharyyaM karmma kR^itaM yadi tat sorasIdonnagara akAriShyata, tarhi pUrvvameva tannivAsinaH shANavasane bhasmani chopavishanto manAMsi parAvarttiShyanta|


tataH paraM yIshu rgAlIlo jaladhestaTena gachChan gachChan Andriyastasya bhrAtA shimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kShipantau dadarsha, yatastau mInadhAriNAvAstAm|


etena gAlIl-dikApani-yirUshAlam-yihUdIyadeshebhyo yarddanaH pArA ncha bahavo manujAstasya pashchAd AgachChan|


ataH sa prasthAya yIshunA kR^itaM tatsarvvAshcharyyaM karmma dikApalideshe prachArayituM prArabdhavAn tataH sarvve lokA AshcharyyaM menire|


atha sa utthAya tatsthAnAt sorasIdonpurapradeshaM jagAma tatra kimapi niveshanaM pravishya sarvvairaj nAtaH sthAtuM mati nchakre kintu guptaH sthAtuM na shashAka|


atha sA strI gR^ihaM gatvA kanyAM bhUtatyaktAM shayyAsthitAM dadarsha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्