Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 yataH suraphainikIdeshIyayUnAnIvaMshodbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya tachcharaNayoH patitvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যতঃ সুৰফৈনিকীদেশীযযূনানীৱংশোদ্ভৱস্ত্ৰিযাঃ কন্যা ভূতগ্ৰস্তাসীৎ| সা স্ত্ৰী তদ্ৱাৰ্ত্তাং প্ৰাপ্য তৎসমীপমাগত্য তচ্চৰণযোঃ পতিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যতঃ সুরফৈনিকীদেশীযযূনানীৱংশোদ্ভৱস্ত্রিযাঃ কন্যা ভূতগ্রস্তাসীৎ| সা স্ত্রী তদ্ৱার্ত্তাং প্রাপ্য তৎসমীপমাগত্য তচ্চরণযোঃ পতিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယတး သုရဖဲနိကီဒေၑီယယူနာနီဝံၑောဒ္ဘဝသ္တြိယား ကနျာ ဘူတဂြသ္တာသီတ်၊ သာ သ္တြီ တဒွါရ္တ္တာံ ပြာပျ တတ္သမီပမာဂတျ တစ္စရဏယေား ပတိတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yataH suraphainikIdEzIyayUnAnIvaMzOdbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayOH patitvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:25
10 अन्तरसन्दर्भाः  

tadA tatsImAtaH kAchit kinAnIyA yoShid Agatya tamuchchairuvAcha, he prabho dAyUdaH santAna, mamaikA duhitAste sA bhUtagrastA satI mahAkleshaM prApnoti mama dayasva|


anantaramekaH kuShThI samAgatya tatsammukhe jAnupAtaM vinaya ncha kR^itvA kathitavAn yadi bhavAn ichChati tarhi mAM pariShkarttuM shaknoti|


tataH sA strI bhItA kampitA cha satI svasyA rukpratikriyA jAteti j nAtvAgatya tatsammukhe patitvA sarvvavR^ittAntaM satyaM tasmai kathayAmAsa|


atha sa utthAya tatsthAnAt sorasIdonpurapradeshaM jagAma tatra kimapi niveshanaM pravishya sarvvairaj nAtaH sthAtuM mati nchakre kintu guptaH sthAtuM na shashAka|


svakanyAto bhUtaM nirAkarttAM tasmin vinayaM kR^itavatI|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्