Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 atha sa utthAya tatsthAnAt sorasIdonpurapradeshaM jagAma tatra kimapi niveshanaM pravishya sarvvairaj nAtaH sthAtuM mati nchakre kintu guptaH sthAtuM na shashAka|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অথ স উত্থায তৎস্থানাৎ সোৰসীদোন্পুৰপ্ৰদেশং জগাম তত্ৰ কিমপি নিৱেশনং প্ৰৱিশ্য সৰ্ৱ্ৱৈৰজ্ঞাতঃ স্থাতুং মতিঞ্চক্ৰে কিন্তু গুপ্তঃ স্থাতুং ন শশাক|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অথ স উত্থায তৎস্থানাৎ সোরসীদোন্পুরপ্রদেশং জগাম তত্র কিমপি নিৱেশনং প্রৱিশ্য সর্ৱ্ৱৈরজ্ঞাতঃ স্থাতুং মতিঞ্চক্রে কিন্তু গুপ্তঃ স্থাতুং ন শশাক|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အထ သ ဥတ္ထာယ တတ္သ္ထာနာတ် သောရသီဒေါန္ပုရပြဒေၑံ ဇဂါမ တတြ ကိမပိ နိဝေၑနံ ပြဝိၑျ သရွွဲရဇ္ဉာတး သ္ထာတုံ မတိဉ္စကြေ ကိန္တု ဂုပ္တး သ္ထာတုံ န ၑၑာက၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:24
19 अन्तरसन्दर्भाः  

hA korAsIn, hA baitsaide, yuShmanmadhye yadyadAshcharyyaM karmma kR^itaM yadi tat sorasIdonnagara akAriShyata, tarhi pUrvvameva tannivAsinaH shANavasane bhasmani chopavishanto manAMsi parAvarttiShyanta|


tato yIshau gehamadhyaM praviShTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pR^iShTavAn karmmaitat karttuM mama sAmarthyam Aste, yuvAM kimiti pratIthaH? tadA tau pratyUchatuH, satyaM prabho|


tadanantaraM yIshai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviShTe sa gR^iha Asta iti kiMvadantyA tatkShaNaM tatsamIpaM bahavo lokA Agatya samupatasthuH,


etAni sarvvANi duritAnyantarAdetya naramamedhyaM kurvvanti|


yataH suraphainikIdeshIyayUnAnIvaMshodbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya tachcharaNayoH patitvA


punashcha sa sorasIdonpurapradeshAt prasthAya dikApalideshasya prAntarabhAgena gAlIljaladheH samIpaM gatavAn|


tathaiva satkarmmANyapi prakAshante tadanyathA sati prachChannAni sthAtuM na shaknuvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्