Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 atha sa chaturdikstha grAmAn bhramitvA upadiShTavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অথ স চতুৰ্দিক্স্থ গ্ৰামান্ ভ্ৰমিৎৱা উপদিষ্টৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অথ স চতুর্দিক্স্থ গ্রামান্ ভ্রমিৎৱা উপদিষ্টৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အထ သ စတုရ္ဒိက္သ္ထ ဂြာမာန် ဘြမိတွာ ဥပဒိၐ္ဋဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atha sa caturdikstha grAmAn bhramitvA upadiSTavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:6
12 अन्तरसन्दर्भाः  

anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|


tadAnIM yIshustasyaitat vacho nishamya vismayApanno.abhUt; nijapashchAdgAmino mAnavAn avochcha, yuShmAn tathyaM vachmi, isrAyelIyalokAnAM madhye.api naitAdR^isho vishvAso mayA prAptaH|


tataH paraM yIshusteShAM bhajanabhavana upadishan rAjyasya susaMvAdaM prachArayan lokAnAM yasya ya Amayo yA cha pIDAsIt, tAn shamayan shamayaMshcha sarvvANi nagarANi grAmAMshcha babhrAma|


atha sa teShAM gAlIlpradeshasya sarvveShu bhajanagR^iheShu kathAH prachArayA nchakre bhUtAnatyAjaya ncha|


anantaraM sa tatsthAnAt prasthAya yarddananadyAH pAre yihUdApradesha upasthitavAn, tatra tadantike lokAnAM samAgame jAte sa nijarItyanusAreNa punastAn upadidesha|


tataH sa yirUshAlamnagaraM prati yAtrAM kR^itvA nagare nagare grAme grAme samupadishan jagAma|


tataH paraM yIshurgAlIlpradeshIyakapharnAhUmnagara upasthAya vishrAmavAre lokAnupadeShTum ArabdhavAn|


sovadad eSha mama lochane prasanne .akarot tathApi kutratyaloka iti yUyaM na jAnItha etad AshcharyyaM bhavati|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्