Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:56 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

56 tathA yatra yatra grAme yatra yatra pure yatra yatra pallyA ncha tena praveshaH kR^itastadvartmamadhye lokAH pIDitAn sthApayitvA tasya chelagranthimAtraM spraShTum teShAmarthe tadanuj nAM prArthayantaH yAvanto lokAH paspR^ishustAvanta eva gadAnmuktAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

56 तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 তথা যত্ৰ যত্ৰ গ্ৰামে যত্ৰ যত্ৰ পুৰে যত্ৰ যত্ৰ পল্ল্যাঞ্চ তেন প্ৰৱেশঃ কৃতস্তদ্ৱৰ্ত্মমধ্যে লোকাঃ পীডিতান্ স্থাপযিৎৱা তস্য চেলগ্ৰন্থিমাত্ৰং স্প্ৰষ্টুম্ তেষামৰ্থে তদনুজ্ঞাং প্ৰাৰ্থযন্তঃ যাৱন্তো লোকাঃ পস্পৃশুস্তাৱন্ত এৱ গদান্মুক্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 তথা যত্র যত্র গ্রামে যত্র যত্র পুরে যত্র যত্র পল্ল্যাঞ্চ তেন প্রৱেশঃ কৃতস্তদ্ৱর্ত্মমধ্যে লোকাঃ পীডিতান্ স্থাপযিৎৱা তস্য চেলগ্রন্থিমাত্রং স্প্রষ্টুম্ তেষামর্থে তদনুজ্ঞাং প্রার্থযন্তঃ যাৱন্তো লোকাঃ পস্পৃশুস্তাৱন্ত এৱ গদান্মুক্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 တထာ ယတြ ယတြ ဂြာမေ ယတြ ယတြ ပုရေ ယတြ ယတြ ပလ္လျာဉ္စ တေန ပြဝေၑး ကၖတသ္တဒွရ္တ္မမဓျေ လောကား ပီဍိတာန် သ္ထာပယိတွာ တသျ စေလဂြန္ထိမာတြံ သ္ပြၐ္ဋုမ် တေၐာမရ္ထေ တဒနုဇ္ဉာံ ပြာရ္ထယန္တး ယာဝန္တော လောကား ပသ္ပၖၑုသ္တာဝန္တ ဧဝ ဂဒါန္မုက္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 tathA yatra yatra grAmE yatra yatra purE yatra yatra pallyAnjca tEna pravEzaH kRtastadvartmamadhyE lOkAH pIPitAn sthApayitvA tasya cElagranthimAtraM spraSTum tESAmarthE tadanujnjAM prArthayantaH yAvantO lOkAH paspRzustAvanta Eva gadAnmuktAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:56
15 अन्तरसन्दर्भाः  

aparaM tadIyavasanasya granthimAtraM spraShTuM vinIya yAvanto janAstat sparshaM chakrire, te sarvvaeva nirAmayA babhUvuH|


ityanantare dvAdashavatsarAn yAvat pradarAmayena shIrNaikA nArI tasya pashchAd Agatya tasya vasanasya granthiM pasparsha;


yato.anekamanuShyANAmArogyakaraNAd vyAdhigrastAH sarvve taM spraShTuM parasparaM balena yatnavantaH|


chaturdikShu dhAvanto yatra yatra rogiNo narA Asan tAn sarvvAna khaTvopari nidhAya yatra kutrachit tadvArttAM prApuH tat sthAnam Anetum Arebhire|


adhUnA nivarttasva ityuktvA yIshustasya shrutiM spR^iShTvA svasyaM chakAra|


sarvveShAM svAsthyakaraNaprabhAvasya prakAshitatvAt sarvve lokA etya taM spraShTuM yetire|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na shaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdR^ishaM kimapi nAma nAsti|


etasya durbbalamAnuShasya hitaM yat karmmAkriyata, arthAt, sa yena prakAreNa svasthobhavat tachched adyAvAM pR^ichChatha,


pitarasya gamanAgamanAbhyAM kenApi prakAreNa tasya ChAyA kasmiMshchijjane lagiShyatItyAshayA lokA rogiNaH shivikayA khaTvayA chAnIya pathi pathi sthApitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्