मार्क 6:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script41 atha sa tAn pa nchapUpAn matsyadvaya ncha dhR^itvA svargaM pashyan IshvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lokebhyaH pariveShayituM shiShyebhyo dattavAn dvA matsyau cha vibhajya sarvvebhyo dattavAn| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari41 अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script41 অথ স তান্ পঞ্চপূপান্ মৎস্যদ্ৱযঞ্চ ধৃৎৱা স্ৱৰ্গং পশ্যন্ ঈশ্ৱৰগুণান্ অন্ৱকীৰ্ত্তযৎ তান্ পূপান্ ভংক্ত্ৱা লোকেভ্যঃ পৰিৱেষযিতুং শিষ্যেভ্যো দত্তৱান্ দ্ৱা মৎস্যৌ চ ৱিভজ্য সৰ্ৱ্ৱেভ্যো দত্তৱান্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script41 অথ স তান্ পঞ্চপূপান্ মৎস্যদ্ৱযঞ্চ ধৃৎৱা স্ৱর্গং পশ্যন্ ঈশ্ৱরগুণান্ অন্ৱকীর্ত্তযৎ তান্ পূপান্ ভংক্ত্ৱা লোকেভ্যঃ পরিৱেষযিতুং শিষ্যেভ্যো দত্তৱান্ দ্ৱা মৎস্যৌ চ ৱিভজ্য সর্ৱ্ৱেভ্যো দত্তৱান্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script41 အထ သ တာန် ပဉ္စပူပါန် မတ္သျဒွယဉ္စ ဓၖတွာ သွရ္ဂံ ပၑျန် ဤၑွရဂုဏာန် အနွကီရ္တ္တယတ် တာန် ပူပါန် ဘံက္တွာ လောကေဘျး ပရိဝေၐယိတုံ ၑိၐျေဘျော ဒတ္တဝါန် ဒွါ မတ္သျော် စ ဝိဘဇျ သရွွေဘျော ဒတ္တဝါန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script41 atha sa tAn panjcapUpAn matsyadvayanjca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lOkEbhyaH parivESayituM ziSyEbhyO dattavAn dvA matsyau ca vibhajya sarvvEbhyO dattavAn| अध्यायं द्रष्टव्यम् |
yo janaH ki nchana dinaM visheShaM manyate sa prabhubhaktyA tan manyate, yashcha janaH kimapi dinaM visheShaM na manyate so.api prabhubhaktyA tanna manyate; apara ncha yaH sarvvANi bhakShyadravyANi bhu Nkte sa prabhubhaktayA tAni bhu Nkte yataH sa IshvaraM dhanyaM vakti, yashcha na bhu Nkte so.api prabhubhaktyaiva na bhu njAna IshvaraM dhanyaM brUte|