Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 tadA sa tAn pR^iShThavAn yuShmAkaM sannidhau kati pUpA Asate? gatvA pashyata; tataste dR^iShTvA tamavadan pa ncha pUpA dvau matsyau cha santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သ တာန် ပၖၐ္ဌဝါန် ယုၐ္မာကံ သန္နိဓော် ကတိ ပူပါ အာသတေ? ဂတွာ ပၑျတ; တတသ္တေ ဒၖၐ္ဋွာ တမဝဒန် ပဉ္စ ပူပါ ဒွေါ် မတ္သျော် စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:38
7 अन्तरसन्दर्भाः  

yIshurapR^ichChat, yuShmAkaM nikaTe kati pUpA Asate? ta UchuH, saptapUpA alpAH kShudramInAshcha santi|


tadA sa tAnuvAcha yUyameva tAn bhojayata; tataste jagadu rvayaM gatvA dvishatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhojayiShyAmaH?


tadA sa lokAn shaspopari paMktibhirupaveshayitum AdiShTavAn,


tataH sa tAn paprachCha yuShmAkaM kati pUpAH santi? te.akathayan sapta|


tadA sa uvAcha, yUyameva tAn bhejayadhvaM; tataste prochurasmAkaM nikaTe kevalaM pa ncha pUpA dvau matsyau cha vidyante, ataeva sthAnAntaram itvA nimittameteShAM bhakShyadravyeShu na krIteShu na bhavati|


atra kasyachid bAlakasya samIpe pa ncha yAvapUpAH kShudramatsyadvaya ncha santi kintu lokAnAM etAvAtAM madhye taiH kiM bhaviShyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्