Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 yasmAd herod taM dhArmmikaM satpuruSha ncha j nAtvA sammanya rakShitavAn; tatkathAM shrutvA tadanusAreNa bahUni karmmANi kR^itavAn hR^iShTamanAstadupadeshaM shrutavAMshcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যস্মাদ্ হেৰোদ্ তং ধাৰ্ম্মিকং সৎপুৰুষঞ্চ জ্ঞাৎৱা সম্মন্য ৰক্ষিতৱান্; তৎকথাং শ্ৰুৎৱা তদনুসাৰেণ বহূনি কৰ্ম্মাণি কৃতৱান্ হৃষ্টমনাস্তদুপদেশং শ্ৰুতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যস্মাদ্ হেরোদ্ তং ধার্ম্মিকং সৎপুরুষঞ্চ জ্ঞাৎৱা সম্মন্য রক্ষিতৱান্; তৎকথাং শ্রুৎৱা তদনুসারেণ বহূনি কর্ম্মাণি কৃতৱান্ হৃষ্টমনাস্তদুপদেশং শ্রুতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယသ္မာဒ် ဟေရောဒ် တံ ဓာရ္မ္မိကံ သတ္ပုရုၐဉ္စ ဇ္ဉာတွာ သမ္မနျ ရက္ၐိတဝါန်; တတ္ကထာံ ၑြုတွာ တဒနုသာရေဏ ဗဟူနိ ကရ္မ္မာဏိ ကၖတဝါန် ဟၖၐ္ဋမနာသ္တဒုပဒေၑံ ၑြုတဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:20
21 अन्तरसन्दर्भाः  

tasmAt nR^ipatistaM hantumichChannapi lokebhyo vibhayA nchakAra; yataH sarvve yohanaM bhaviShyadvAdinaM menire|


manuShyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviShyadvAdIti j nAyate|


imAM vANIM shrutvAdhyApakAH pradhAnayAjakAshcha taM yathA nAshayituM shaknuvanti tathoेpAyaM mR^igayAmAsuH, kintu tasyopadeshAt sarvve lokA vismayaM gatA ataste tasmAd bibhyuH|


ye janA vAkyaM shrutvA sahasA paramAnandena gR^ihlanti, kintu hR^idi sthairyyAbhAvAt ki nchit kAlamAtraM tiShThanti tatpashchAt tadvAkyahetoH


yohan dedIpyamAno dIpa iva tejasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


itthaM te sarvvaeva vismayApannAH sandigdhachittAH santaH parasparamUchuH, asya ko bhAvaH?


etAM kathAM shrutvA mahAyAjako mandirasya senApatiH pradhAnayAjakAshcha, ita paraM kimaparaM bhaviShyatIti chintayitvA sandigdhachittA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्