Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 anye.akathayan ayam eliyaH, kepi kathitavanta eSha bhaviShyadvAdI yadvA bhaviShyadvAdinAM sadR^isha ekoyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অন্যেঽকথযন্ অযম্ এলিযঃ, কেপি কথিতৱন্ত এষ ভৱিষ্যদ্ৱাদী যদ্ৱা ভৱিষ্যদ্ৱাদিনাং সদৃশ একোযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অন্যেঽকথযন্ অযম্ এলিযঃ, কেপি কথিতৱন্ত এষ ভৱিষ্যদ্ৱাদী যদ্ৱা ভৱিষ্যদ্ৱাদিনাং সদৃশ একোযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနျေ'ကထယန် အယမ် ဧလိယး, ကေပိ ကထိတဝန္တ ဧၐ ဘဝိၐျဒွါဒီ ယဒွါ ဘဝိၐျဒွါဒိနာံ သဒၖၑ ဧကောယမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anyE'kathayan ayam EliyaH, kEpi kathitavanta ESa bhaviSyadvAdI yadvA bhaviSyadvAdinAM sadRza EkOyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:15
19 अन्तरसन्दर्भाः  

tadAnIM te kathitavantaH, kechid vadanti tvaM majjayitA yohan, kechidvadanti, tvam eliyaH, kechichcha vadanti, tvaM yirimiyo vA kashchid bhaviShyadvAdIti|


tatra lokoH kathayAmAsuH, eSha gAlIlpradeshIya-nAsaratIya-bhaviShyadvAdI yIshuH|


kintu herod ityAkarNya bhAShitavAn yasyAhaM shirashChinnavAn sa eva yohanayaM sa shmashAnAdudatiShThat|


te pratyUchuH tvAM yohanaM majjakaM vadanti kintu kepi kepi eliyaM vadanti; apare kepi kepi bhaviShyadvAdinAm eko jana iti vadanti|


santAnAn prati pitR^iNAM manAMsi dharmmaj nAnaM pratyanAj nAgrAhiNashcha parAvarttayituM, prabhoH parameshvarasya sevArtham ekAM sajjitajAtiM vidhAtu ncha sa eliyarUpAtmashaktiprAptastasyAgre gamiShyati|


tasmAt sarvve lokAH shasha Nkire; eko mahAbhaviShyadvAdI madhye.asmAkam samudait, Ishvarashcha svalokAnanvagR^ihlAt kathAmimAM kathayitvA IshvaraM dhanyaM jagaduH|


tasmAt sa nimantrayitA phirUshI manasA chintayAmAsa, yadyayaM bhaviShyadvAdI bhavet tarhi enaM spR^ishati yA strI sA kA kIdR^ishI cheti j nAtuM shaknuyAt yataH sA duShTA|


tataste prAchuH, tvAM yohanmajjakaM vadanti; kechit tvAm eliyaM vadanti, pUrvvakAlikaH kashchid bhaviShyadvAdI shmashAnAd udatiShThad ityapi kechid vadanti|


yataH kechidUchuryohan shmashAnAdudatiShThat| kechidUchuH, eliyo darshanaM dattavAn; evamanyalokA UchuH pUrvvIyaH kashchid bhaviShyadvAdI samutthitaH|


tadA te.apR^ichChan tarhi ko bhavAn? kiM eliyaH? sovadat na; tataste.apR^ichChan tarhi bhavAn sa bhaviShyadvAdI? sovadat nAhaM saH|


tadA te.apR^ichChan yadi nAbhiShiktosi eliyosi na sa bhaviShyadvAdyapi nAsi cha, tarhi lokAn majjayasi kutaH?


aparaM yIshoretAdR^ishIm AshcharyyakriyAM dR^iShTvA lokA mitho vaktumArebhire jagati yasyAgamanaM bhaviShyati sa evAyam avashyaM bhaviShyadvakttA|


etAM vANIM shrutvA bahavo lokA avadan ayameva nishchitaM sa bhaviShyadvAdI|


itthaM teShAM parasparaM bhinnavAkyatvam abhavat| pashchAt te punarapi taM pUrvvAndhaM mAnuSham aprAkShuH yo janastava chakShuShI prasanne kR^itavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavishadvAdI|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्