Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 itthaM tasya sukhyAtishchaturdisho vyAptA tadA herod rAjA tannishamya kathitavAn, yohan majjakaH shmashAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAshante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ইত্থং তস্য সুখ্যাতিশ্চতুৰ্দিশো ৱ্যাপ্তা তদা হেৰোদ্ ৰাজা তন্নিশম্য কথিতৱান্, যোহন্ মজ্জকঃ শ্মশানাদ্ উত্থিত অতোহেতোস্তেন সৰ্ৱ্ৱা এতা অদ্ভুতক্ৰিযাঃ প্ৰকাশন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ইত্থং তস্য সুখ্যাতিশ্চতুর্দিশো ৱ্যাপ্তা তদা হেরোদ্ রাজা তন্নিশম্য কথিতৱান্, যোহন্ মজ্জকঃ শ্মশানাদ্ উত্থিত অতোহেতোস্তেন সর্ৱ্ৱা এতা অদ্ভুতক্রিযাঃ প্রকাশন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဣတ္ထံ တသျ သုချာတိၑ္စတုရ္ဒိၑော ဝျာပ္တာ တဒါ ဟေရောဒ် ရာဇာ တန္နိၑမျ ကထိတဝါန်, ယောဟန် မဇ္ဇကး ၑ္မၑာနာဒ် ဥတ္ထိတ အတောဟေတောသ္တေန သရွွာ ဧတာ အဒ္ဘုတကြိယား ပြကာၑန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 itthaM tasya sukhyAtizcaturdizO vyAptA tadA hErOd rAjA tannizamya kathitavAn, yOhan majjakaH zmazAnAd utthita atOhEtOstEna sarvvA EtA adbhutakriyAH prakAzantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:14
16 अन्तरसन्दर्भाः  

kintu tau prasthAya tasmin kR^itsne deshe tasya kIrttiM prakAshayAmAsatuH|


tadA tasya yasho gAlIlashchaturdiksthasarvvadeshAn vyApnot|


kintu sa gatvA tat karmma itthaM vistAryya prachArayituM prArebhe tenaiva yIshuH punaH saprakAshaM nagaraM praveShTuM nAshaknot tatohetorbahiH kAnanasthAne tasyau; tathApi chaturddigbhyo lokAstasya samIpamAyayuH|


te pratyUchuH tvAM yohanaM majjakaM vadanti kintu kepi kepi eliyaM vadanti; apare kepi kepi bhaviShyadvAdinAm eko jana iti vadanti|


apara ncha tasmin dine kiyantaH phirUshina Agatya yIshuM prochuH, bahirgachCha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati|


anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt


tataH paraM samastaM yihUdAdeshaM tasya chaturdiksthadesha ncha tasyaitatkIrtti rvyAnashe|


tataste prAchuH, tvAM yohanmajjakaM vadanti; kechit tvAm eliyaM vadanti, pUrvvakAlikaH kashchid bhaviShyadvAdI shmashAnAd udatiShThad ityapi kechid vadanti|


yato yuShmattaH pratinAditayA prabho rvANyA mAkidaniyAkhAyAdeshau vyAptau kevalametannahi kintvIshvare yuShmAkaM yo vishvAsastasya vArttA sarvvatrAshrAvi, tasmAt tatra vAkyakathanam asmAkaM niShprayojanaM|


aparaM lakShaNairadbhutakarmmabhi rvividhashaktiprakAshena nijechChAtaH pavitrasyAtmano vibhAgena cha yad IshvareNa pramANIkR^itam abhUt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्