Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 atha te gatvA lokAnAM manaHparAvarttanIH kathA prachAritavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अथ ते गत्वा लोकानां मनःपरावर्त्तनीः कथा प्रचारितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অথ তে গৎৱা লোকানাং মনঃপৰাৱৰ্ত্তনীঃ কথা প্ৰচাৰিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অথ তে গৎৱা লোকানাং মনঃপরাৱর্ত্তনীঃ কথা প্রচারিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အထ တေ ဂတွာ လောကာနာံ မနးပရာဝရ္တ္တနီး ကထာ ပြစာရိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 atha tE gatvA lOkAnAM manaHparAvarttanIH kathA pracAritavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:12
23 अन्तरसन्दर्भाः  

itthaM yIshuH svadvAdashashiShyANAmAj nApanaM samApya pure pura upadeShTuM susaMvAdaM prachArayituM tatsthAnAt pratasthe|


sa yatra yatra pure bahvAshcharyyaM karmma kR^itavAn, tannivAsinAM manaHparAvR^ittyabhAvAt tAni nagarANi prati hantetyuktA kathitavAn,


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


ato yUyaM yAtvA vachanasyAsyArthaM shikShadhvam, dayAyAM me yathA prIti rna tathA yaj nakarmmaNi|yato.ahaM dhArmmikAn AhvAtuM nAgato.asmi kintu manaH parivarttayituM pApina AhvAtum Agato.asmi|


kAlaH sampUrNa IshvararAjya ncha samIpamAgataM; atoheto ryUyaM manAMsi vyAvarttayadhvaM susaMvAde cha vishvAsita|


"parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapatha nchaiva samAnaM kurutAdhunA|" ityetat prAntare vAkyaM vadataH kasyachidravaH||


apara ncha vichArasamaye nInivIyalokA api varttamAnakAlikAnAM lokAnAM vaiparItyena protthAya tAn doShiNaH kariShyanti, yato hetoste yUnaso vAkyAt chittAni parivarttayAmAsuH kintu pashyata yUnasotigurutara eko jano.asmin sthAne vidyate|


yuShmAnahaM vadAmi tathA na kintu manaHsu na parAvarttiteShu yUyamapi tathA naMkShyatha|


yuShmAnahaM vadAmi tathA na kintu manaHsu na parivarttiteShu yUyamapi tathA naMkShyatha|


tadvadahaM yuShmAn vyAharAmi, ekena pApinA manasi parivarttite, Ishvarasya dUtAnAM madhyepyAnando jAyate|


tadvadahaM yuShmAn vadAmi, yeShAM manaHparAvarttanasya prayojanaM nAsti, tAdR^ishaikonashatadhArmmikakAraNAd ya AnandastasmAd ekasya manaHparivarttinaH pApinaH kAraNAt svarge .adhikAnando jAyate|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


atha te prasthAya sarvvatra susaMvAdaM prachArayituM pIDitAn svasthAn karttu ncha grAmeShu bhramituM prArebhire|


kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yihUdIyAnAm anyadeshIyalokAnA ncha samIpa etAdR^ishaM sAkShyaM dadAmi|


prathamato dammeShaknagare tato yirUshAlami sarvvasmin yihUdIyadeshe anyeShu desheShu cha yeेna lokA matiM parAvarttya IshvaraM prati parAvarttayante, manaHparAvarttanayogyAni karmmANi cha kurvvanti tAdR^isham upadeshaM prachAritavAn|


ataH sveShAM pApamochanArthaM khedaM kR^itvA manAMsi parivarttayadhvaM, tasmAd IshvarAt sAntvanAprApteH samaya upasthAsyati;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्