Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 atha pitaro yAkUb tadbhrAtA yohan cha etAn vinA kamapi svapashchAd yAtuM nAnvamanyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অথ পিতৰো যাকূব্ তদ্ভ্ৰাতা যোহন্ চ এতান্ ৱিনা কমপি স্ৱপশ্চাদ্ যাতুং নান্ৱমন্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অথ পিতরো যাকূব্ তদ্ভ্রাতা যোহন্ চ এতান্ ৱিনা কমপি স্ৱপশ্চাদ্ যাতুং নান্ৱমন্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အထ ပိတရော ယာကူဗ် တဒ္ဘြာတာ ယောဟန် စ ဧတာန် ဝိနာ ကမပိ သွပၑ္စာဒ် ယာတုံ နာနွမနျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:37
7 अन्तरसन्दर्भाः  

anantaraM ShaDdinebhyaH paraM yIshuH pitaraM yAkUbaM tatsahajaM yohana ncha gR^ihlan uchchAdre rviviktasthAnam Agatya teShAM samakShaM rUpamanyat dadhAra|


pashchAt sa pitaraM sivadiyasutau cha sa NginaH kR^itvA gatavAn, shokAkulo.atIva vyathitashcha babhUva|


atha sa pitaraM yAkUbaM yohana ncha gR^ihItvA vavrAja; atyantaM trAsito vyAkulitashcha tebhyaH kathayAmAsa,


atha ShaDdinebhyaH paraM yIshuH pitaraM yAkUbaM yohana ncha gR^ihItvA gireruchchasya nirjanasthAnaM gatvA teShAM pratyakShe mUrtyantaraM dadhAra|


atha tasya niveshane prApte sa pitaraM yohanaM yAkUba ncha kanyAyA mAtaraM pitara ncha vinA, anyaM ka nchana praveShTuM vArayAmAsa|


kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|


etattR^itIyavAram ahaM yuShmatsamIpaM gachChAmi tena sarvvA kathA dvayostrayANAM vA sAkShiNAM mukhena nishcheShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्