Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 tataH sA strI bhItA kampitA cha satI svasyA rukpratikriyA jAteti j nAtvAgatya tatsammukhe patitvA sarvvavR^ittAntaM satyaM tasmai kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति ज्ञात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততঃ সা স্ত্ৰী ভীতা কম্পিতা চ সতী স্ৱস্যা ৰুক্প্ৰতিক্ৰিযা জাতেতি জ্ঞাৎৱাগত্য তৎসম্মুখে পতিৎৱা সৰ্ৱ্ৱৱৃত্তান্তং সত্যং তস্মৈ কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততঃ সা স্ত্রী ভীতা কম্পিতা চ সতী স্ৱস্যা রুক্প্রতিক্রিযা জাতেতি জ্ঞাৎৱাগত্য তৎসম্মুখে পতিৎৱা সর্ৱ্ৱৱৃত্তান্তং সত্যং তস্মৈ কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတး သာ သ္တြီ ဘီတာ ကမ္ပိတာ စ သတီ သွသျာ ရုက္ပြတိကြိယာ ဇာတေတိ ဇ္ဉာတွာဂတျ တတ္သမ္မုခေ ပတိတွာ သရွွဝၖတ္တာန္တံ သတျံ တသ္မဲ ကထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:33
10 अन्तरसन्दर्भाः  

tasmAtte.atIvabhItAH parasparaM vaktumArebhire, aho vAyuH sindhushchAsya nideshagrAhiNau kIdR^igayaM manujaH|


kintu kena tat karmma kR^itaM tad draShTuM yIshushchaturdisho dR^iShTavAn|


tadAnIM yIshustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kShemeNa vraja svarogAnmuktA cha tiShTha|


tadAnIM sA taM dR^iShTvA tasya vAkyata udvijya kIdR^ishaM bhAShaNamidam iti manasA chintayAmAsa|


tadA sA nArI svayaM na gupteti viditvA kampamAnA satI tasya sammukhe papAta; yena nimittena taM pasparsha sparshamAtrAchcha yena prakAreNa svasthAbhavat tat sarvvaM tasya sAkShAdAchakhyau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्