Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 mama kanyA mR^itaprAyAbhUd ato bhavAnetya tadArogyAya tasyA gAtre hastam arpayatu tenaiva sA jIviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 মম কন্যা মৃতপ্ৰাযাভূদ্ অতো ভৱানেত্য তদাৰোগ্যায তস্যা গাত্ৰে হস্তম্ অৰ্পযতু তেনৈৱ সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 মম কন্যা মৃতপ্রাযাভূদ্ অতো ভৱানেত্য তদারোগ্যায তস্যা গাত্রে হস্তম্ অর্পযতু তেনৈৱ সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 မမ ကနျာ မၖတပြာယာဘူဒ် အတော ဘဝါနေတျ တဒါရောဂျာယ တသျာ ဂါတြေ ဟသ္တမ် အရ္ပယတု တေနဲဝ သာ ဇီဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:23
26 अन्तरसन्दर्भाः  

tato yIshuH karaM prasAryya tasyA NgaM spR^ishan vyAjahAra, sammanye.ahaM tvaM nirAmayo bhava; tena sa tatkShaNAt kuShThenAmochi|


aparaM taiH sarpeShu dhR^iteShu prANanAshakavastuni pIte cha teShAM kApi kShati rna bhaviShyati; rogiNAM gAtreShu karArpite te.arogA bhaviShyanti cha|


tadA yIshustena saha chalitaH kintu tatpashchAd bahulokAshchalitvA tAdgAtre patitAH|


evamanekAn bhUtAMshcha tyAjitavantastathA tailena marddayitvA bahUn janAnarogAnakArShuH|


tadA lokairekaM badhiraM kadvada ncha naraM tannikaTamAnIya tasya gAtre hastamarpayituM vinayaH kR^itaH|


tadA tasyAndhasya karau gR^ihItvA nagarAd bahirdeshaM taM nItavAn; tannetre niShThIvaM dattvA tadgAtre hastAvarpayitvA taM paprachCha, kimapi pashyasi?


tataH paraM tasyA gAtre hastArpaNamAtrAt sA R^ijurbhUtveshvarasya dhanyavAdaM karttumArebhe|


tadanantaraM sa bhajanagehAd bahirAgatya shimono niveshanaM pravivesha tadA tasya shvashrUrjvareNAtyantaM pIDitAsIt shiShyAstadarthaM tasmin vinayaM chakruH|


atha sUryyAstakAle sveShAM ye ye janA nAnArogaiH pIDitA Asan lokAstAn yIshoH samIpam AninyuH, tadA sa ekaikasya gAtre karamarpayitvA tAnarogAn chakAra|


teShu tannagarasya dvArasannidhiM prApteShu kiyanto lokA ekaM mR^itamanujaM vahanto nagarasya bahiryAnti, sa tanmAturekaputrastanmAtA cha vidhavA; tayA sArddhaM tannagarIyA bahavo lokA Asan|


apara ncha he prabho bhavAn yasmin prIyate sa eva pIDitostIti kathAM kathayitvA tasya bhaginyau preShitavatyau|


tadA tasya publiyasya pitA jvarAtisAreNa pIDyamAnaH san shayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kR^itvA tasya gAtre hastaM samarpya taM svasthaM kR^itavAn|


preritAnAM samakSham Anayan, tataste prArthanAM kR^itvA teShAM shiraHsu hastAn Arpayan|


kintu preritAbhyAM teShAM gAtreShu kareShvarpiteShu satsu te pavitram AtmAnam prApnuvan|


pashya sa prArthayate, tathA ananiyanAmaka eko janastasya samIpam Agatya tasya gAtre hastArpaNaM kR^itvA dR^iShTiM dadAtItthaM svapne dR^iShTavAn|


tato .ananiyo gatvA gR^ihaM pravishya tasya gAtre hastArpraNaM kR^itvA kathitavAn, he bhrAtaH shaula tvaM yathA dR^iShTiM prApnoShi pavitreNAtmanA paripUrNo bhavasi cha, tadarthaM tavAgamanakAle yaH prabhuyIshustubhyaM darshanam adadAt sa mAM preShitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्