Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tasmAd varAhapAlakAH palAyamAnAH pure grAme cha tadvArttaM kathayA nchakruH| tadA lokA ghaTitaM tatkAryyaM draShTuM bahirjagmuH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাদ্ ৱৰাহপালকাঃ পলাযমানাঃ পুৰে গ্ৰামে চ তদ্ৱাৰ্ত্তং কথযাঞ্চক্ৰুঃ| তদা লোকা ঘটিতং তৎকাৰ্য্যং দ্ৰষ্টুং বহিৰ্জগ্মুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাদ্ ৱরাহপালকাঃ পলাযমানাঃ পুরে গ্রামে চ তদ্ৱার্ত্তং কথযাঞ্চক্রুঃ| তদা লোকা ঘটিতং তৎকার্য্যং দ্রষ্টুং বহির্জগ্মুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာဒ် ဝရာဟပါလကား ပလာယမာနား ပုရေ ဂြာမေ စ တဒွါရ္တ္တံ ကထယာဉ္စကြုး၊ တဒါ လောကာ ဃဋိတံ တတ္ကာရျျံ ဒြၐ္ဋုံ ဗဟိရ္ဇဂ္မုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAd varAhapAlakAH palAyamAnAH purE grAmE ca tadvArttaM kathayAnjcakruH| tadA lOkA ghaTitaM tatkAryyaM draSTuM bahirjagmuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:14
5 अन्तरसन्दर्भाः  

anya ncha sArameyebhyaH pavitravastUni mA vitarata, varAhANAM samakSha ncha muktA mA nikShipata; nikShepaNAt te tAH sarvvAH padai rdalayiShyanti, parAvR^itya yuShmAnapi vidArayiShyanti|


tato varAharakShakAH palAyamAnA madhyenagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|


yIshunAnuj nAtAste.apavitrabhUtA bahirniryAya varAhavrajaM prAvishan tataH sarvve varAhA vastutastu prAyodvisahasrasaM NkhyakAH kaTakena mahAjavAd dhAvantaH sindhau prANAn jahuH|


yIshoH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sachetanaM samupaviShTa ncha dR^iृShTvA bibhyuH|


tad dR^iShTvA shUkararakShakAH palAyamAnA nagaraM grAma ncha gatvA tatsarvvavR^ittAntaM kathayAmAsuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्