Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tadAnIM parvvataM nikaShA bR^ihan varAhavrajashcharannAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদানীং পৰ্ৱ্ৱতং নিকষা বৃহন্ ৱৰাহৱ্ৰজশ্চৰন্নাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদানীং পর্ৱ্ৱতং নিকষা বৃহন্ ৱরাহৱ্রজশ্চরন্নাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါနီံ ပရွွတံ နိကၐာ ဗၖဟန် ဝရာဟဝြဇၑ္စရန္နာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:11
9 अन्तरसन्दर्भाः  

anya ncha sArameyebhyaH pavitravastUni mA vitarata, varAhANAM samakSha ncha muktA mA nikShipata; nikShepaNAt te tAH sarvvAH padai rdalayiShyanti, parAvR^itya yuShmAnapi vidArayiShyanti|


tadAnIM tAbhyAM ki nchid dUre varAhANAm eko mahAvrajo.acharat|


tasmAd bhUtA vinayena jagaduH, amuM varAhavrajam Ashrayitum asmAn prahiNu|


tadA parvvatopari varAhavrajashcharati tasmAd bhUtA vinayena prochuH, amuM varAhavrajam Ashrayitum asmAn anujAnIhi; tataH sonujaj nau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्