Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tadA sa taM shuShkahastaM manuShyaM jagAda madhyasthAne tvamuttiShTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা স তং শুষ্কহস্তং মনুষ্যং জগাদ মধ্যস্থানে ৎৱমুত্তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা স তং শুষ্কহস্তং মনুষ্যং জগাদ মধ্যস্থানে ৎৱমুত্তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ သ တံ ၑုၐ္ကဟသ္တံ မနုၐျံ ဇဂါဒ မဓျသ္ထာနေ တွမုတ္တိၐ္ဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAnE tvamuttiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:3
12 अन्तरसन्दर्भाः  

tato yIshum apavadituM mAnuShAH paprachChuH, vishrAmavAre nirAmayatvaM karaNIyaM na vA?


sa vishrAmavAre tamarogiNaM kariShyati navetyatra bahavastam apavadituM ChidramapekShitavantaH|


tataH paraM sa tAn paprachCha vishrAmavAre hitamahitaM tathA hi prANarakShA vA prANanAsha eShAM madhye kiM karaNIyaM ? kintu te niHshabdAstasthuH|


tadA yIshusteShAM chintAM viditvA taM shuShkakaraM pumAMsaM provAcha, tvamutthAya madhyasthAne tiShTha|


dine tiShThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdR^ishI nishAgachChati|


ato he mama priyabhrAtaraH; yUyaM susthirA nishchalAshcha bhavata prabhoH sevAyAM yuShmAkaM parishramo niShphalo na bhaviShyatIti j nAtvA prabhoH kAryye sadA tatparA bhavata|


satkarmmakaraNe.asmAbhirashrAntai rbhavitavyaM yato.aklAntaustiShThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


prabhusambandhIyA aneke bhrAtarashcha mama bandhanAd AshvAsaM prApya varddhamAnenotsAhena niHkShobhaM kathAM prachArayanti|


asmAkaM vinimayena khrIShTaH sharIrasambandhe daNDaM bhuktavAn ato hetoH sharIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्