Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 apara ncha prabalaM janaM prathamaM na baddhA kopi tasya gR^ihaM pravishya dravyANi luNThayituM na shaknoti, taM badvvaiva tasya gR^ihasya dravyANi luNThayituM shaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ প্ৰবলং জনং প্ৰথমং ন বদ্ধা কোপি তস্য গৃহং প্ৰৱিশ্য দ্ৰৱ্যাণি লুণ্ঠযিতুং ন শক্নোতি, তং বদ্ৱ্ৱৈৱ তস্য গৃহস্য দ্ৰৱ্যাণি লুণ্ঠযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ প্রবলং জনং প্রথমং ন বদ্ধা কোপি তস্য গৃহং প্রৱিশ্য দ্রৱ্যাণি লুণ্ঠযিতুং ন শক্নোতি, তং বদ্ৱ্ৱৈৱ তস্য গৃহস্য দ্রৱ্যাণি লুণ্ঠযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ပြဗလံ ဇနံ ပြထမံ န ဗဒ္ဓါ ကောပိ တသျ ဂၖဟံ ပြဝိၑျ ဒြဝျာဏိ လုဏ္ဌယိတုံ န ၑက္နောတိ, တံ ဗဒွွဲဝ တသျ ဂၖဟသျ ဒြဝျာဏိ လုဏ္ဌယိတုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca prabalaM janaM prathamaM na baddhA kOpi tasya gRhaM pravizya dravyANi luNThayituM na zaknOti, taM badvvaiva tasya gRhasya dravyANi luNThayituM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:27
17 अन्तरसन्दर्भाः  

anya ncha kopi balavanta janaM prathamato na badvvA kena prakAreNa tasya gR^ihaM pravishya taddravyAdi loThayituM shaknoti? kintu tat kR^itvA tadIyagR^isya dravyAdi loThayituM shaknoti|


adhunA jagatosya vichAra: sampatsyate, adhunAsya jagata: patI rAjyAt chyoShyati|


adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|


ki ncha tena rAjatvakarttR^itvapadAni nistejAMsi kR^itvA parAjitAn ripUniva pragalbhatayA sarvveShAM dR^iShTigochare hrepitavAn|


teShAm apatyAnAM rudhirapalalavishiShTatvAt so.api tadvat tadvishiShTo.abhUt tasyAbhiprAyo.ayaM yat sa mR^ityubalAdhikAriNaM shayatAnaM mR^ityunA balahInaM kuryyAt


yaH pApAchAraM karoti sa shayatAnAt jAto yataH shayatAna AditaH pApAchArI shayatAnasya karmmaNAM lopArthameveshvarasya putraH prAkAshata|


he bAlakAH, yUyam IshvarAt jAtAstAn jitavantashcha yataH saMsArAdhiShThAnakAriNo .api yuShmadadhiShThAnakArI mahAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्