Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 apara ncha yirUshAlama AgatA ye ye.adhyApakAste jagadurayaM puruSho bhUtapatyAbiShTastena bhUtapatinA bhUtAn tyAjayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰঞ্চ যিৰূশালম আগতা যে যেঽধ্যাপকাস্তে জগদুৰযং পুৰুষো ভূতপত্যাবিষ্টস্তেন ভূতপতিনা ভূতান্ ত্যাজযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরঞ্চ যিরূশালম আগতা যে যেঽধ্যাপকাস্তে জগদুরযং পুরুষো ভূতপত্যাবিষ্টস্তেন ভূতপতিনা ভূতান্ ত্যাজযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရဉ္စ ယိရူၑာလမ အာဂတာ ယေ ယေ'ဓျာပကာသ္တေ ဇဂဒုရယံ ပုရုၐော ဘူတပတျာဗိၐ္ဋသ္တေန ဘူတပတိနာ ဘူတာန် တျာဇယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparanjca yirUzAlama AgatA yE yE'dhyApakAstE jagadurayaM puruSO bhUtapatyAbiSTastEna bhUtapatinA bhUtAn tyAjayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:22
14 अन्तरसन्दर्भाः  

yadi shiShyo nijaguro rdAsashcha svaprabhoH samAno bhavati tarhi tad yatheShTaM| chettairgR^ihapatirbhUtarAja uchyate, tarhi parivArAH kiM tathA na vakShyante?


yato yohan Agatya na bhuktavAn na pItavAMshcha, tena lokA vadanti, sa bhUtagrasta iti|


kintu phirUshinastat shrutvA gaditavantaH, bAlsibUbnAmno bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|


aparaM yirUshAlamnagarIyAH katipayA adhyApakAH phirUshinashcha yIshoH samIpamAgatya kathayAmAsuH,


kintu phirUshinaH kathayA nchakruH bhUtAdhipatinA sa bhUtAn tyAjayati|


anantaraM yirUshAlama AgatAH phirUshino.adhyApakAshcha yIshoH samIpam AgatAH|


kintu teShAM kechidUchu rjanoyaM bAlasibUbA arthAd bhUtarAjena bhUtAn tyAjayati|


apara ncha ekadA yIshurupadishati, etarhi gAlIlyihUdApradeshayoH sarvvanagarebhyo yirUshAlamashcha kiyantaH phirUshilokA vyavasthApakAshcha samAgatya tadantike samupavivishuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH prachakAshe|


shItakAle yirUshAlami mandirotsargaparvvaNyupasthite


tadA lokA avadan tvaM bhUtagrastastvAM hantuM ko yatate?


tadA yihUdIyAH pratyavAdiShuH tvamekaH shomiroNIyo bhUtagrastashcha vayaM kimidaM bhadraM nAvAdiShma?


yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiShma| ibrAhIm bhaviShyadvAdina ncha sarvve mR^itAH kintu tvaM bhAShase yo naro mama bhAratIM gR^ihlAti sa jAtu nidhAnAsvAdaM na lapsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्