Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 sa vishrAmavAre tamarogiNaM kariShyati navetyatra bahavastam apavadituM ChidramapekShitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স ৱিশ্ৰামৱাৰে তমৰোগিণং কৰিষ্যতি নৱেত্যত্ৰ বহৱস্তম্ অপৱদিতুং ছিদ্ৰমপেক্ষিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স ৱিশ্রামৱারে তমরোগিণং করিষ্যতি নৱেত্যত্র বহৱস্তম্ অপৱদিতুং ছিদ্রমপেক্ষিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဝိၑြာမဝါရေ တမရောဂိဏံ ကရိၐျတိ နဝေတျတြ ဗဟဝသ္တမ် အပဝဒိတုံ ဆိဒြမပေက္ၐိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:2
12 अन्तरसन्दर्भाः  

tato yIshum apavadituM mAnuShAH paprachChuH, vishrAmavAre nirAmayatvaM karaNIyaM na vA?


tadA sa taM shuShkahastaM manuShyaM jagAda madhyasthAne tvamuttiShTha|


anantaraM vishrAmavAre yIshau pradhAnasya phirUshino gR^ihe bhoktuM gatavati te taM vIkShitum Arebhire|


ataeva taM prati satarkAH santaH kathaM tadvAkyadoShaM dhR^itvA taM deshAdhipasya sAdhuveshadhAriNashcharAn tasya samIpe preShayAmAsuH|


tasmAd adhyApakAH phirUshinashcha tasmin doShamAropayituM sa vishrAmavAre tasya svAsthyaM karoti naveti pratIkShitumArebhire|


te tamapavadituM parIkShAbhiprAyeNa vAkyamidam apR^ichChan kintu sa prahvIbhUya bhUmAva NgalyA lekhitum Arabhata|


sa pumAn IshvarAnna yataH sa vishrAmavAraM na manyate| tatonye kechit pratyavadan pApI pumAn kim etAdR^isham AshcharyyaM karmma karttuM shaknoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्