Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tato yIshusteShAM vishvAsaM dR^iShTvA taM pakShAghAtinaM babhAShe he vatsa tava pApAnAM mArjanaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততো যীশুস্তেষাং ৱিশ্ৱাসং দৃষ্ট্ৱা তং পক্ষাঘাতিনং বভাষে হে ৱৎস তৱ পাপানাং মাৰ্জনং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততো যীশুস্তেষাং ৱিশ্ৱাসং দৃষ্ট্ৱা তং পক্ষাঘাতিনং বভাষে হে ৱৎস তৱ পাপানাং মার্জনং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတော ယီၑုသ္တေၐာံ ဝိၑွာသံ ဒၖၐ္ဋွာ တံ ပက္ၐာဃာတိနံ ဗဘာၐေ ဟေ ဝတ္သ တဝ ပါပါနာံ မာရ္ဇနံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatO yIzustESAM vizvAsaM dRSTvA taM pakSAghAtinaM babhASE hE vatsa tava pApAnAM mArjanaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:5
28 अन्तरसन्दर्भाः  

tataH katipayA janA ekaM pakShAghAtinaM svaTTopari shAyayitvA tatsamIpam Anayan; tato yIshusteShAM pratItiM vij nAya taM pakShAghAtinaM jagAda, he putra, susthiro bhava, tava kaluShasya marShaNaM jAtam|


tato yIshurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vishvAsastvAM svasthAmakArShIt| etadvAkye gaditaeva sA yoShit svasthAbhUt|


tava pApamarShaNaM jAtaM, yadvA tvamutthAya gachCha, dvayoranayo rvAkyayoH kiM vAkyaM vaktuM sugamaM?


tadA kiyanto.adhyApakAstatropavishanto manobhi rvitarkayA nchakruH, eSha manuShya etAdR^ishImIshvaranindAM kathAM kutaH kathayati?


tadAnIM yIshustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kShemeNa vraja svarogAnmuktA cha tiShTha|


tadA yIshusteShAm IdR^ishaM vishvAsaM vilokya taM pakShAghAtinaM vyAjahAra, he mAnava tava pApamakShamyata|


tataH sa tAM jagAda he kanye susthirA bhava, tava vishvAsastvAM svasthAm akArShIt tvaM kShemeNa yAhi|


sa mAnaveShu kasyachit pramANaM nApekShata yato manujAnAM madhye yadyadasti tattat sojAnAt|


tataH paraM yeshu rmandire taM naraM sAkShAtprApyAkathayat pashyedAnIm anAmayo jAtosi yathAdhikA durdashA na ghaTate taddhetoH pApaM karmma punarmAkArShIH|


tato barNabbAstatra upasthitaH san IshvarasyAnugrahasya phalaM dR^iShTvA sAnando jAtaH,


etasmin samaye paulastamprati dR^iShTiM kR^itvA tasya svAsthye vishvAsaM viditvA prochchaiH kathitavAn


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


etatkAraNAd yuShmAkaM bhUrisho lokA durbbalA rogiNashcha santi bahavashcha mahAnidrAM gatAH|


yasya yo doSho yuShmAbhiH kShamyate tasya sa doSho mayApi kShamyate yashcha doSho mayA kShamyate sa yuShmAkaM kR^ite khrIShTasya sAkShAt kShamyate|


yUyam anugrahAd vishvAsena paritrANaM prAptAH, tachcha yuShmanmUlakaM nahi kintvIshvarasyaiva dAnaM,


yUyam ekaikasyAcharaNaM sahadhvaM yena cha yasya kimapyaparAdhyate tasya taM doShaM sa kShamatAM, khrIShTo yuShmAkaM doShAn yadvad kShamitavAn yUyamapi tadvat kurudhvaM|


tasmAd vishvAsajAtaprArthanayA sa rogI rakShAM yAsyati prabhushcha tam utthApayiShyati yadi cha kR^itapApo bhavet tarhi sa taM kShamiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्