Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 kopi janaH purAtanakutUShu nUtanaM drAkShArasaM na sthApayati, yato nUtanadrAkShArasasya tejasA tAH kutvo vidIryyante tato drAkShArasashcha patati kutvashcha nashyanti, ataeva nUtanadrAkShAraso nUtanakutUShu sthApanIyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 कोपि जनः पुरातनकुतूषु नूतनं द्राक्षारसं न स्थापयति, यतो नूतनद्राक्षारसस्य तेजसा ताः कुत्वो विदीर्य्यन्ते ततो द्राक्षारसश्च पतति कुत्वश्च नश्यन्ति, अतएव नूतनद्राक्षारसो नूतनकुतूषु स्थापनीयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কোপি জনঃ পুৰাতনকুতূষু নূতনং দ্ৰাক্ষাৰসং ন স্থাপযতি, যতো নূতনদ্ৰাক্ষাৰসস্য তেজসা তাঃ কুৎৱো ৱিদীৰ্য্যন্তে ততো দ্ৰাক্ষাৰসশ্চ পততি কুৎৱশ্চ নশ্যন্তি, অতএৱ নূতনদ্ৰাক্ষাৰসো নূতনকুতূষু স্থাপনীযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কোপি জনঃ পুরাতনকুতূষু নূতনং দ্রাক্ষারসং ন স্থাপযতি, যতো নূতনদ্রাক্ষারসস্য তেজসা তাঃ কুৎৱো ৱিদীর্য্যন্তে ততো দ্রাক্ষারসশ্চ পততি কুৎৱশ্চ নশ্যন্তি, অতএৱ নূতনদ্রাক্ষারসো নূতনকুতূষু স্থাপনীযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကောပိ ဇနး ပုရာတနကုတူၐု နူတနံ ဒြာက္ၐာရသံ န သ္ထာပယတိ, ယတော နူတနဒြာက္ၐာရသသျ တေဇသာ တား ကုတွော ဝိဒီရျျန္တေ တတော ဒြာက္ၐာရသၑ္စ ပတတိ ကုတွၑ္စ နၑျန္တိ, အတဧဝ နူတနဒြာက္ၐာရသော နူတနကုတူၐု သ္ထာပနီယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kOpi janaH purAtanakutUSu nUtanaM drAkSArasaM na sthApayati, yatO nUtanadrAkSArasasya tEjasA tAH kutvO vidIryyantE tatO drAkSArasazca patati kutvazca nazyanti, ataEva nUtanadrAkSArasO nUtanakutUSu sthApanIyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:22
9 अन्तरसन्दर्भाः  

anya ncha purAtanakutvAM kopi navAnagostanIrasaM na nidadhAti, yasmAt tathA kR^ite kutU rvidIryyate tena gostanIrasaH patati kutUshcha nashyati; tasmAt navInAyAM kutvAM navIno gostanIrasaH sthApyate, tena dvayoravanaM bhavati|


kopi janaH purAtanavastre nUtanavastraM na sIvyati, yato nUtanavastreNa saha sevane kR^ite jIrNaM vastraM Chidyate tasmAt puna rmahat ChidraM jAyate|


tadanantaraM yIshu ryadA vishrAmavAre shasyakShetreNa gachChati tadA tasya shiShyA gachChantaH shasyama njarIshChettuM pravR^ittAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्