Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tasmAd gR^ihamadhye sarvveShAM kR^ite sthAnaM nAbhavad dvArasya chaturdikShvapi nAbhavat, tatkAle sa tAn prati kathAM prachArayA nchakre|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्माद् गृहमध्ये सर्व्वेषां कृते स्थानं नाभवद् द्वारस्य चतुर्दिक्ष्वपि नाभवत्, तत्काले स तान् प्रति कथां प्रचारयाञ्चक्रे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মাদ্ গৃহমধ্যে সৰ্ৱ্ৱেষাং কৃতে স্থানং নাভৱদ্ দ্ৱাৰস্য চতুৰ্দিক্ষ্ৱপি নাভৱৎ, তৎকালে স তান্ প্ৰতি কথাং প্ৰচাৰযাঞ্চক্ৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মাদ্ গৃহমধ্যে সর্ৱ্ৱেষাং কৃতে স্থানং নাভৱদ্ দ্ৱারস্য চতুর্দিক্ষ্ৱপি নাভৱৎ, তৎকালে স তান্ প্রতি কথাং প্রচারযাঞ্চক্রে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မာဒ် ဂၖဟမဓျေ သရွွေၐာံ ကၖတေ သ္ထာနံ နာဘဝဒ် ဒွါရသျ စတုရ္ဒိက္ၐွပိ နာဘဝတ်, တတ္ကာလေ သ တာန် ပြတိ ကထာံ ပြစာရယာဉ္စကြေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasmAd gRhamadhyE sarvvESAM kRtE sthAnaM nAbhavad dvArasya caturdikSvapi nAbhavat, tatkAlE sa tAn prati kathAM pracArayAnjcakrE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:2
20 अन्तरसन्दर्भाः  

tadAnIM shiShyeShu tasya samIpamAgateShu tena tebhya eShA kathA kathyA nchakre|


anantaraM yohani bandhanAlaye baddhe sati yIshu rgAlIlpradeshamAgatya IshvararAjyasya susaMvAdaM prachArayan kathayAmAsa,


taduddeshaM prApya tamavadan sarvve lokAstvAM mR^igayante|


kintu sa gatvA tat karmma itthaM vistAryya prachArayituM prArebhe tenaiva yIshuH punaH saprakAshaM nagaraM praveShTuM nAshaknot tatohetorbahiH kAnanasthAne tasyau; tathApi chaturddigbhyo lokAstasya samIpamAyayuH|


tadanantaraM yIshai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviShTe sa gR^iha Asta iti kiMvadantyA tatkShaNaM tatsamIpaM bahavo lokA Agatya samupatasthuH,


tadanantaraM yIshustatsthAnAt punaH samudrataTaM yayau; lokanivahe tatsamIpamAgate sa tAn samupadidesha|


tadA yIshu rnAvo bahirgatya lokAraNyAnIM dR^iShTvA teShu karuNAM kR^itavAn yataste.arakShakameShA ivAsan tadA sa tAna nAnAprasa NgAn upadiShTavAn|


tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko .anyeShAmupari patitum upachakrame; tadA yIshuH shiShyAn babhAShe, yUyaM phirUshinAM kiNvarUpakApaTye visheSheNa sAvadhAnAstiShThata|


apara ncha ekadA yIshurupadishati, etarhi gAlIlyihUdApradeshayoH sarvvanagarebhyo yirUshAlamashcha kiyantaH phirUshilokA vyavasthApakAshcha samAgatya tadantike samupavivishuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH prachakAshe|


apara ncha yIshu rdvAdashabhiH shiShyaiH sArddhaM nAnAnagareShu nAnAgrAmeShu cha gachChan ishvarIyarAjatvasya susaMvAdaM prachArayituM prArebhe|


dR^iShTAntasyAsyAbhiprAyaH, IshvarIyakathA bIjasvarUpA|


stiphAnaM prati upadrave ghaTite ye vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kevalayihUdIyalokAn vinA kasyApyanyasya samIpa Ishvarasya kathAM na prAchArayan|


pashchAt pargAnagaraM gatvA susaMvAdaM prachAryya attAliyAnagaraM prasthitavantau|


teShu phrugiyAgAlAtiyAdeshamadhyena gateShu satsu pavitra AtmA tAn AshiyAdeshe kathAM prakAshayituM pratiShiddhavAn|


anena prakAreNa tau sAkShyaM dattvA prabhoH kathAM prachArayantau shomiroNIyAnAm anekagrAmeShu susaMvAda ncha prachArayantau yirUshAlamnagaraM parAvR^itya gatau|


tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadane manasi chAste, tachcha vAkyam asmAbhiH prachAryyamANaM vishvAsasya vAkyameva|


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्