Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 aparaM yIshuH saptAhaprathamadine pratyUShe shmashAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyame prathamaM darshanaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং যীশুঃ সপ্তাহপ্ৰথমদিনে প্ৰত্যূষে শ্মশানাদুত্থায যস্যাঃ সপ্তভূতাস্ত্যাজিতাস্তস্যৈ মগ্দলীনীমৰিযমে প্ৰথমং দৰ্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং যীশুঃ সপ্তাহপ্রথমদিনে প্রত্যূষে শ্মশানাদুত্থায যস্যাঃ সপ্তভূতাস্ত্যাজিতাস্তস্যৈ মগ্দলীনীমরিযমে প্রথমং দর্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ ယီၑုး သပ္တာဟပြထမဒိနေ ပြတျူၐေ ၑ္မၑာနာဒုတ္ထာယ ယသျား သပ္တဘူတာသ္တျာဇိတာသ္တသျဲ မဂ္ဒလီနီမရိယမေ ပြထမံ ဒရ္ၑနံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:9
12 अन्तरसन्दर्भाः  

magdalInI mariyam yAkUbyoshyo rmAtA yA mariyam sibadiyaputrayo rmAtA cha yoShita etA dUre tiShThantyo dadR^ishuH|


tadAnIM magdalInI marisam kaniShThayAkUbo yoseshcha mAtAnyamariyam shAlomI cha yAH striyo


kintu yatra sosthApyata tata magdalInI mariyam yosimAtR^imariyam cha dadR^ishatR^iH|


tAH kampitA vistitAshcha tUrNaM shmashAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMshcha|


magdalInImariyam, yohanA, yAkUbo mAtA mariyam tadanyAH sa Nginyo yoShitashcha preritebhya etAH sarvvA vArttAH kathayAmAsuH


tadA yasyAH sapta bhUtA niragachChan sA magdalInIti vikhyAtA mariyam herodrAjasya gR^ihAdhipateH hoShe rbhAryyA yohanA shUshAnA


yIshoH shayanasthAnasya shiraHsthAne padatale cha dvayo rdisho dvau svargIyadUtAvupaviShTau samapashyat|


saptAhasya prathamadine pUpAn bhaMktu shiShyeShu militeShu paulaH paradine tasmAt prasthAtum udyataH san tadahni prAyeNa kShapAyA yAmadvayaM yAvat shiShyebhyo dharmmakathAm akathayat|


mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|


tatra prabho rdine AtmanAviShTo .ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्